अथर्ववेद भाष्यम काण्डम 12 | Atharvved Bhashyam Kandam 12

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharvved Bhashyam Kandam 12 by क्षेमकरणदास त्रिवेदिना - Kshemkarandas Trivedina

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
সত [ 8৩৪] द्वादर्श काण्डसू ॥ १२॥ ( २,६४९ ) यस्या वेंदि परिगहन्ति स्ूस्या यस्‍याँ यज्ञ तनन्‍्वत विश्वक- माणः । यस्या सौोयन्ते स्वरवः पथिव्यामूध्वांः शक्रा सोडु- त्याः परस्तात्‌ । सानो श्रूसिवधयदू वधसाना ॥ ९३५ यस्थौस्‌ । वेदिम्‌ । परि-गहन्ति। भरस्यास्‌ । यस्यास्‌ । यन्न्‌ । तन्वते । विश्वकर्माणः ॥ यस्यास्‌ । मौयन्त । सवर॑घः। पयिव्यासू्‌ । ऊ धवाः शक्राः। स्रा-हूुत्याः। परस्तौत्‌ ॥ सा। नः । भूमिः । वध्‌ यत्‌ । बधमाना ॥ ९३ ॥ भाषाय-( यस्याम्‌ मूभ्यम्‌ ) জিজ भूमि पर( विश्वकमांणः ) विश्वकर्मा [ सब कामों में चतुर ] लोग ( वेवदिम्‌ ) बेदी [ यज्ञ स्थान ] को ( परिगृहन्ति ) धेर लेते है, ( यस्याम्‌ ) जिस [ भूमि ] पर ( यज्ञम्‌ ) यज्ञ [ देवपूजा, संगतिकर्ण और दान व्यवद्दार ] का ( तन्‍्वते ) फैलाते ই। ( यस्याम्‌ पृथिव्याम्‌ ) जिस पृथिवी पर (ऊर्ध्वाः) ऊचे ओर ( शकाः ) उजल्ञे ( स्वरवः ) विजय स्तम्भ ( श्राहुत्याः ) आहुति [ पूर्णाहति, यक्पृतिं ] से ( पुर- स्तात्‌ ) पदिल्ते ( मीयन्ते ) गाद्रे जतेहे। (सां) बह ( वर्धमाना') बढ़ती हुथी ( भुभिः ) भूमि ( नः ) हमें ( वर्धेयत्‌ ) बढ़ाती रहे ॥ १३ ॥ £ भावाथ--मजुष्यों को उचित है कि कर्मकुशल लोगों के समान अपना कत्तव्य पूरा करके संसार में डढ़ कीति स्थापित करे ॥ १३॥ নি ५ ট্র ॥ ये। नो द्वंघत्‌ पृथिवि यः प॒ तन्यादु येइसिदासान्मनंसा ये + ট্রু म £ वेन । तं ने क्षूमे रन्धय परवक्रूत्वरि ॥ ९४ ॥ १३-( यस्याम्‌) ( वेदिम्‌ ) परिस्छृतां यज्ञभूमभिम्‌ ( परिगृहन्ति परितः सीदन्ति ( भूम्याम्‌ ) ( यस्याम्‌ ) ( यज्ञम्‌ ) देवपृजासंगतिकरणद्‌ान- व्यवहारम्‌ ( तन्वते ) विस्तारयन्ति ( विश्वकर्माणः ) सर्वकमंकुशलाः (यस्याम्‌) ( मीयस्ते ) इ मञ्‌ भ्क्तेपणे | निन्षिप्यन्ते ( पृथिव्याम ) ( ऊर्वः) उन्नता ( काः ) शङ्ख; ( आहुत्याः ) पृरयक्ञादित्यथेः ( पुरस्तात्‌ ) घ्रे (सा) ( नः ) श्रस्मान्‌ ( भूमिः ) ( वधेयत्‌ ) वधेयेवु ( वध॑माना ) बृद्धि गच्ुन्ती ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now