गीतगोविन्दकाव्यम | Geet Govind Kavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Geet Govind Kavyam  by वासुदेव शर्मा - Vasudev Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव शर्मा - Vasudev Sharma

Add Infomation AboutVasudev Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१५ खङ्गेन पाणिपादं तद्वद विच्छेद यज्ञतः । ततस्ते गन्तुमनसश्वोरा जग्मुर्यदच्छया ॥ नयदेषोऽपि प्रारज्धभोगोऽयमिदयमन्यत । चिन्तयानो जगन्नाथं तत्रारण्ये श्चुधार्दितः ॥ अथ तत्रैय नृपतिर्भगयां पर्यटन्वने । एकाकी हयभाष्ढो धावन्तं सृगमन्वगात्‌ ॥ राजा तच्राजगामाथ जयदेबसमीपमम्‌ 1 खगं दष्टा न विव्याध जयदेवेन शङ्कितः ॥ आरोप्य शिजिकायां तमानिनाय निज पुरम्‌ । तत्र पद्मावती साध्वीमानाख्य नृपतिस्तदा ॥ सेवयामास सर्वेश्व जयदेव॑ शृपोत्तमः । ततो राजा अतिदिनं जयदेवदिदृक्षया ॥ जगाम तद्र तख तदातिथ्यं चकार सः। एवं गतेषु कारेषु कियत्सु च ततः कविः ॥ समाजग्सुस्तु ते चौरा मुद्रमात्राविभूषिताः । साधुवेषधरास्त तसुपकारं दिदृक्षवः ॥ आगच्छन्तो भगवतो गृहमायान्त्वसंशयम्‌ । पश्चावतीं समाहूय पा्या्ैस्तानपूजयत्‌ ॥ ततस्तान्भोजयित्वा तमाजुहाव दपं कविः । राजा तच्रागतस्तं च जयदेवोऽभ्यभाषत ॥ पुरस्कृ च तान्दुष्टानदुषटेनान्तरातेमना । राजजनेते गुरुसमा महान्तः शास्त्रपारगाः ॥ एतेभ्यो देहि वित्तानि पात्रमेते न संशयः । इति श्ुत्वा ततो राजा रन्नानि विविधानि च ॥ वल्नाण्याभरणादीनि ददौ परमभक्तितः । गहीत्वा तद्धनं ते वे यथेष्ट गन्तुमु्ताः ॥ तदा গান द्रप भूयो जयदेवोऽतिहर्षितः । अद्दो मार्ग कियहुरं वनमत्यन्तमीषणम्‌ ॥ तस्य संतारणा्थाय भृदं तेभ्यो नियोजय । बनाद्रहिरिमान्ृत्वा पुनरायातु मेऽन्तिकम्‌ ॥ इति श्रुत्वा ततो राजा पदातीन्यक्च तान्प्रवि । नियोजयामास तदा ते जग्मुस्तेः सहाद्भुतम्‌ ॥ ततो सर्वनगैस्त (१ ) तु तसच्छायामुपाश्िताः । राजभत्याः कथाशेषे तानूचुश्च बिनीतवत्‌ ॥ अह्ो कवेभेवन्तः के तद्दृत कृपया मुदा । युष्मदर्थ तु भक्या यद्गाजान प्रार्ययत्कषिः ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now