पञ्चसंग्रह ग्रंथमाला [खण्ड २५] | Panchsangrah Granthmala [Volume 25]

Panchsangrah Granthmala [Volume 25] by अमितगति सूरी - Amitgati Suri

लेखक के बारे में अधिक जानकारी :

No Information available about अमितगति सूरी - Amitgati Suri

Add Infomation AboutAmitgati Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(९) द्वाभ्यां भागे हते अमत्ता अग्रमत्ता भवन्ति । २९६९९१- ०३ । ते प्रमत्ताग्रमत्तसंयताः शमकक्षपकाईडियुक्ताः सबेसे- -यताः भवन्ति । ८९९९९९९७ | संयताः पान्तु मां सर्वे तरिदीना नवकोटयः । सर्वशीखयुणाधारा शुणानां नवके स्थिताः ॥ ६४ ॥ रामकाः पोडशापूर्वे विंशतिश्रतुरुत्तरा | त्रिंशत्पट्त्रेंशद्तेश्तो दाचत्वारिंशदीरिता। ॥ ६५ ॥ 'चलत्वारिंशत्सह्ष्टाभिः पंचाशद्द्विचतुयुताः । अष्टातु समयेष्वेते ग्रविशन्ति क्षणे षरे ॥ ६६ ॥ अपूर्यकरणे सर्वे त्रिशती चतुरुत्तरा । शमकाः मिलिताः सन्ति क्षपकाः द्विगुणस्ततः ॥ ६७ ॥ अपूर्वे चमकाः ३०४ क्षपकाः ६०८ । सर्वोत्कषप्रमाक्ठिश् ठद्यन्ते न यतः क्षणाः । आचैरपरैरुक्ताः पंचभी रदितास्ततः ॥ ६८ ॥ शमका मिङितास्तस्मादेकोनत्रिशतप्रमाः । दयूनषद्शतसंख्याना अर्चे क्षपक्राःस्मृताः॥ ६९ ॥ १ अस्मादगेतनो मूल पाटः । ৩ ५४ ৬৫ ४२ ३९६ २० २४ १६ © ॐ 0 0७ ०७ ७०७७




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now