जैन सिद्धांत दीपिका | Jain Siddhant Deepika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jain Siddhant Deepika by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भूमिका ( संस्छत ) प्रस्तुतग्रन्थर॒त्नस्थाभिधघानमस्ति. श्रीजनसिद्धान्तददी पिका । विरूसत्ति कृतिरिय परमाहंतमतप्रभावकदाशं निक्मूधन्यता किकशि रो रत्न सिद्धान्तरह स्य- वेदिश्ची मत्तठसीरामाचायं वराणाम्‌ 1 श्रीमदाचार्येवर्याणा प्रकाण्डपाण्डित्यस्य परिचय दातु नाह स्पल्पचेता कथमप्यवीक्षे 1 तस्य परिचय तु दास्यति स्वयमेव शास्त्रश्री रपरामर्शोऽपि सुनरामध्ययनरसिकेभ्य । किञ्च न च स्वतन्त्र विचाराभिन्यञ्जनमिव सर्व॑वेदिना विचारप्रतिनिधित्व सुकरम्‌ । तव्राधिवसति सुमहदुत्तरदायित्वम्‌ । ` ग्रन्थनिर्माणप्रयोजन खलु जैनसिद्धान्तनिरूपितत त्त्वप्रकाशेन भानाविदव- वततिरहृश्योद्चाटनपुरस्सरमनेकेषामिन्द्रिय।तोततविपयाणा निर्णंयीकरण श्ुखला- चद्धर्पेण द्रव्यतत्त्वाचारविधेग्धंवस्थापनन्व । कि खक्‌ साम्प्रत वंज्ञानिको- न्नतिचमत्कृते वंज्ञानिकयुगेऽस्योपयोमित्वम्‌ ? किञ्चनिन जीवनस्य सम्बन्धो येन जना्वक्षुरगोचरपदायंप्रपञ्चजटिक्ेऽस्मिन्‌ गहनातिगदने शास्त गहने प्रवेष्टु पादमप्यु च्चाल्येयु ? जडप्रवानस्याधूनिकयुगस्य एतादृशा विचारभ्रवाहा स्फुटमेकार्णंकीमूता विलोक्यन्ते । परञ्च विचारपेशख्या मनौपया निनिमेष नयनपुरमनुसन्धाय साक्षरा क्षण निरीक्षेरस्तदानी किमेतादृशान्‌ फत्गृप्रायान्‌ प्रश्नान्‌ सरसरसना- प्राङ्खणे प्रीणयेयुः ? नहि, कदापि नहि । इन्त जडपदाथनिमिकाविकारेऽमृष्मिन्‌ युगे समज्जीवेयुरेतादृशा अनुयु-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now