काव्य प्रकाश | Kavya-prakash

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kavya-prakash by आचार्य शिवराज - Aachary Shivraj

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य शिवराज - Aachary Shivraj

Add Infomation AboutAachary Shivraj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
डर भवेयु+ इत्यत्र २1२ दे पठिचरे च ११२४ उल्लिखितोध्यमू । अयमलड्ार- शास्त्रकारो वभव अस्य नम्यिघुसमये पद्धबिर लिसंयुदहैरेैकाबणसमायर ११२५ । विक्रमात समतिक्रान्तै प्रावृषीद॑ समर्थितमू इत्युक्तो नमिसघुसमय- उपलम्यमानो5- भदिति प्रतीयते । इदानी त्वस्य ग्रन्थों नोपलम्यते । दिकप्डशेपवारेण पुरुषोत्तमदेवेन व्याडर्नाभान्तरं टेवीस्टबतर्‌ २७1२५ कालिदासस्य नामान्तरं च. मेघारुद्र इत्युक्तामु २७1२६ । अयं मेघावी मेघाविरुद्रो वा व्याहिवा कालिदासो वेति तु वक्‍्तुं न शक्‍्यते । १९ विष्णुघमत्तिरचित्रसुन्नकार --अस्य समय ३५०-५७५ खे स्ताब्दानां मध्य इति काणे महादायस्य मतम्‌ । विष्णुधर्मोत्तरे रुप्तदर्ववालझ्लारा श्रतिपादिता इति विष्णु- धर्मोत्तरचित्रसबकारों भरतात पश्चाद दण्डिनइ्च प्रागभुदिति काणे । किन्त्वयं तर्कों नातिसमी चीनः उत्तरवत्तिनि ग्रस्थकारेईपि म लोपनादि सर्वोधपि न ज्यायान्‌ विस्तरो मुघा २३८ इति वदति भामहे इव हेमचन्द्रे इव तर छट्टू छति तेरे संक्षेप रुचित्वस्य सम्भवातू उत्तफिचयुयदुरे संग्रहात्मके ग्रन्थे संक्ष पस्य समुचितत्वाच्च । छिरयुथर्नोन रण उद्धरणानि अलवेरनिना १०३०खंँ ० वल्लालसेनेन ११६९ खं ० हेमाद्रिणा १२६० खँ० च दत्तानि। गिग्णुधर्मोत्तरयुराणस्य तृतीये खण्डे अंशे पलड्ारनास्त्रदिपयाणां प्रतिपादनमस्ति । तत्र नाट्यशास्त्रविषये काव्यालड्रारविषये च सड़ुलने १००० दलोका सन्ति । तदतिरेकेण गा. न गद्यरूपा सन्ति यत्र 7 ४ न न सन्ति । तब चित्र झलान्यूतिकला- नालागलान बय सद्ारण तिगदक शास्त्र चित्रदु मित्टुव्यते । अयमंशों १८३४ शकाब्दे रवरपद्ध या समय शिये दिएयुवर्टो्तिरराणे प्रकाशितोइस्ति ।. इदानीसयं भाग पृथगपि प्रकाशित । तत्र एयदेड पेन नयुविधिपीिि हि पिन दी पी ० सीट - सम्बन्ध संस्कृत-प्राकृता-प भरता भेद वि तृती ये- छ्द चतुरथ-वावयपरीक्षा पश्नें-अतुसानावयदा सुब्व्याख्या नीणि प्रमाणानि स्मृति उपमानम्‌ अर्थापत्ति षष्ठे तन्मयुक्तय इप्तमे-प्राकृतमेंदाम अष्टमे-देवादि- पर्यायदब्दा नवसे दशभे च-नामकोशः एकादशे द्वाददो ्योदकषे च छिड्ातुशासनम्‌ चतुददो-अछद्ार सप्तदश एव पश्चदशे-काव्यललणादिकम पो.उद्ो-भ हेलिक सप्तददे-रूपकाणि ट्वादश नायिकाभेदाइच अष्टादको गय प्रचरे-स्वर ग्रास-तछततदवः उऊनविद्े ग्यरूरे-वाद्यानि मण्डलानि अद्भहारा अत्र-३६ भरते तु ३२ ४-रण करणानि १०८ पिण्डीबन्धः वृत्तयः प्रवृत्तयशच विज्ले-नाट्य-चूत्तभेद अभिनया एकविंशे द्वाविश्े त्रयोविदे च-दाय्यासनस्थानकव नम चतुरविक-यश्नविशयो -आज़िका- मिनयाः पर्डविको-स झूठा सप्तविदे-भआहार्यानिनया अष्टाविको-र सान्या घिनर ऊननिशे-रज़भूमी नटानां गतिप्रचारा निशे-रसाः नव नाट्ये रसा स्मृता एक- न्रिदो-ऊनपश्चाशद्‌ भावा तत्र च त्रिपह्लाशत्तम श्लोक --बहुनां समबेतानां रूप॑ यस्य भवेदु बहु । स मन्तव्यों रस स्थायी शषा स्ारिण स्मृताः इति दार्निको-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now