रघुवंश महाकाव्यम | The Raghuvansa Mahakavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Raghuvansa Mahakavyam by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विषयानुक्रमः । दरम सग-- बिपया: दशरथस्य किल्िन्न्दूलदशसहस्तरपप्यन्ते एथिवीपालनम्‌ दृशरथस्य पितणां मोक्षकारणभुतस्य पुत्रस्या प्राक्षिवणन्‌ ऋष्यश्यड्रादिकनेकपुत्रेष्टियाग करणमस्‌ अन्रावसर रावणपरीडितानां देवानां विष्णां; समोपागमने, विष्णुश मादणनस्य्‌ इन्द्रादिदवऊतरिप्णुस्तु लियर्णनम्‌ देवानां विष्णय सावणाव सयक्रथनम्‌ दवान्‌ प्रति विष्णों: प्रसन्नतावर्णनम्‌ विष्णारन्तद्धानवणनम्‌ विष्णुसहायताथ' देवानां सप्रीयादिख्पिण जननम्‌ अग्न; सकाशात्कश्विदित्याकृतिकपुरुपस्य प्राटुर्भावकथनम्र्‌ दशरथकव॒क डिव्याफ़तिकपुरुषणानातब्य पायसान्नस्य ग्रहणम्‌ दशरथस्य अन्यदुर्लभगुणहृतुकथनम दशरथस्य कौशल्याकेकय्रीम्यां पायसास्नप्रदानम्‌ पत्नान्रग्र सति द्वाम्यामत प्रदाने कारणकथनम्‌ अवगतदशरथाभिप्रायाभ्यां कौसल्पाफकयोम्यां सुमित्रायें चराश्वतुर्थां शप्रदा नम्‌ कोसल्याकेकेय्या: सुभिन्नाया: परस्पर प्रीतिवणनम्‌ कोसल्यादीनां गर्भधारणवर्णनम्‌ युगपद्‌ गभिगीनां तासां शामावणनम्‌ ালিগালা জালা स्वप्नदशनवणनम्‌ पत्नाभ्या दशरथरूय स्वप्नश्रवणम्‌ तासां गमंपु विप्णानिवासवर्णनम्‌ कौसल्यायाः पुत्रजननवर्णनम्‌ तस्य पुत्रस्य राम इति नामकरणकथनम्‌ पुत्र प्रदापन सुत्काग्ृह गतदीपानासवस्था शय्यायां रामेण सह कोौशस्यायाः शाभावणेनम्‌ केके यीतौ भरतस्य जननवर्णनम्‌ सुमित्रातों लद्सणशत्रध्नयाज॑ननवर्णनम्र्‌ रामादीनां जन्मना जगतः शुभलक्षणवर्ण नम्र्‌ कुमाराणां वह नवर्णनम्‌ तेषां नशन ताया वद्धं नवर्णनम्‌ रामादिभी रघुकुलस्य प्रकाशनवर्णनम््‌ तेषां आतंसोहाद॑वर्णनम्‌ कुमारकतेकं प्रजानां मनोहरणवर्णनम्‌ दशरथपुत्राणां शो भावर्णनम्र्‌ कुमा रकतेक॑ दशरथानन्दकरणवर्णनम्‌ वेप्णवांदासम्भृतेश्चतुभिः पुत्रेदेशरथरूय शोभावर्णनम्‌ अन्न दशमसगंसमाप्ति: । दत्रः ০ ६ > = ० ৬১ १५ कि पटाः पादा > ५७१ २७२--> ७२ २५५२ > ५५-- ~> ८० > € ६-->* ६ শত २९०--२०३ ६५) ८ --6 > 1 | 2४ १५७ 78 2६! ९६. ६. (2) ष) {2 2 १2) টে © ৯৯ & 4 +) ০৪ ७०८ शा - ९. ३०९ ३१० ३११ ३१० ३१२--३१४ २१५ ३१६ ३१६ ३९५ ३१८ ३१८ ३१९ २२० ३२३०--३ ९ ४ ३१४ ३९५ २२५ ३२६- २२५ २२७ ३२८ ५. > ९ ३३०




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now