महाविरचरितम | MahaviraCharitam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
MahaviraCharitam by तर्कतीर्थ लक्ष्मण शास्त्री - tarktirth lakshman shastri

लेखक के बारे में अधिक जानकारी :

No Information available about तर्कतीर्थ लक्ष्मण शास्त्री - tarktirth lakshman shastri

Add Infomation Abouttarktirth lakshman shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अ्थमो5छुः । १३ घ्त;ः-- दश्यते हरितपरिसरारण्यरमणीयं कौशिकीपरिकि्मा- यतनस्षेस्तस्य . सिद्धाश्मपदं नाम । किं बहुना । स पुवायमासना- तृतीयः कुशिकनन्दनो नूनं मवन्तमेवाभ्युपेति । राजा--यदेवमवतरामो रथात्‌ । (कन्याभ्यां खहावतीयं ।) सूत, न केनचिदाश्रमाभ्यणेमूमयो ऽतिक्रमयितव्या इति । घ्रतः- यदाज्ञापयति । (इति निष्कान्तः 1) (ततः प्रविकति विश्वामिधो रामलक्ष्मणौ च ।) विश्वामित्रः--(खगतम्‌ )) रक्ोज्नानि च मङ्गलानि सुदिने कल्प्यानि दारक्रिया वेदेद्याश्च रूद्हस्य च कुले दीक्षापरवेशश्च नः । आखेयानि च तानि तानि जगतां क्षेमाय रामातनो दैत्यारे ्वरिताद्धतान्यथ खट व्यग्राः प्रमोदामहे ॥ १३ ॥ एकस्थानसदासिकादिसंसगेविशेषः कमपि महिमानमनिवीच्यं माहात्म्यं वितरति ददाति । प्रसन्नानामकसमाद्धेतुतो वा प्रसादं प्राप्तानामेतेषां वाचो जनखापरिमेयम- धरिच्छेयं फर सुखं प्रषुवते जनयन्ति । अत्र महिमानं वितरतीति श्रह्मणो महिमा- नमाप्रोतिः इति शरुतिः स्फोयैते । अत्र बीजगुणवणेनाद्िलोमनं नाम संध्यक्षमुक्तम्‌ ॥ १२ ॥ हरितेत्यादि । हरितो इृक्षादिना श्यामः परि्रोऽभ्यणेदेशो यस्य तत. थोक्तम । तथाविधेनारण्येन रमणीयम्‌ । कोिकषया नया परिक्षिप्तं परिद्ृतम्‌ । सिद्धाश्रमपद्‌ं नाम तिद्धाश्रमस्यानमिति प्रसिद्धं तस्यषेर्विश्वामित्रस्यायतनं स्थानं हद्यते । भत्मनातृतीयः । रामलक्ष्मणौ खयं चेति त्रयाणां संपत्त्या विश्वामित्रस्था- त्मनातृतीयत्वम्‌ । “आत्मनश्च पूरणे इति दृतीयाया भर्‌ । कुशचिकनन्दनो विश्वा- मित्रः ॥ ययेवं विश्वामिन्रशवेत्‌ । आध्रमाभ्यणेभूमय आश्रमसमीप्रदेशाः । नाति- कमयितव्या न पदेन सप्रश्व्याः । इति प्रसिद्धो ॥ यदाज्ञापयति । तदस्त्विति शेषः ॥ रक्षोप्नानीति । छुदिने श्ोभनदिवसे राक्षसरोपलक्षितानि प्रत्यूदशमनादीनि रक्षांसि प्रन्तीति रक्षोघ्रानि । 'अमनुष्यकतृके चः इति इन्तेश्क्‌। मब्नलान्यब्नहितेशये- पिद्धिहेतुभूतानि कमोणि कल्प्यानि कर्तव्यानि । किंच वैदेह्याश्व विदेदराजकन्यायाद रधूद्रहस्य च रधु च दारक्रिया विवादः करप्या निष्याया । कत्प्यानीदयस्याु+ षङ्गः ज्ञीटिद्धेव चनाभ्यां विपरिणामश्च । फरिच नः कुठेऽस्मा$ गृहे । “गहे देह जन. पदे खजातीयगुणेऽन्वये । ककम्‌ इति रक्षमाठा । दीक्षाप्रवेशों दीक्षार्या यागकर्तैव्य- तासंकल्पे प्रवेशः प्राथमिकसंषन्धो नः कल्प्यो मया कर्तव्यः । पूर्ववदनुषक्तस्थ पुंलि- जेकवचनाभ्यां विपरिणामः । नः कल्य इदयत्र “हृद्यानां कतैरि वा इति षष्ठी । अथवा दीक्षाप्रवेशो दारक्रियामङ्गलानि च नः कल्प्यानि इत्येकमेव वाक्यम्‌ ।. মণ ३




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now