श्री हेमधातुपाठ | Shri Hemadhatu Path

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Hemadhatu Path by विक्रमविजयो मुनि - Vikramavijayo Muni

लेखक के बारे में अधिक जानकारी :

No Information available about विक्रमविजयो मुनि - Vikramavijayo Muni

Add Infomation AboutVikramavijayo Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
क त. हैमघाठुपाठ: अवादिगण न्तराण्यप्यनयोपलक्ष्यन्ते । यदाहुः “ निपाताश्चोषसर्गोश्च, धातवशेति ते त्रयः । अनेकार्थास्स्म्रतास्सरवे, पाटस्त्वेषं नि- दशनम्‌ ' ॥ १ ॥ तथा च भृरयं क्वचिदस्य वर्तते यथा बहूनि धनान्यस्य भवन्ति सन्तीत्यथः । क्वाप्यभूतप्रादु- मवि, यथा वचाक्षीरमोजिन्याः श्रुतधरः पुत्रो भवति, जायत इत्यथः । क्वचिदभूततद्‌मावाख्ये सम्पच्य्थे, यथा-अश्यक्लः श्क्लो मवति, सम्पद्यत इत्यथः । उपसर्गवन्लाचनेकार्थो धातोः प्रकाश्यते, यथा प्रभवतीति, स्वाम्यर्थः [ सामथ्य- मथेः ] प्रथमत उपलम्मश्च । पराभवति परिभवत्यभिवतीति तिरस्कारः । सम्भवतीति जन्माथ, प्रमाणानतिरेकेण धार- णश्च । अनुभवतीति संवेदनम्‌ , बिभवतीति व्यार्चिः, आभव- तीति भागा गतिः, उद्मवतीव्युद्‌मेदः, प्रतिमबतीति लग्न- कत्वम्‌ , अथवाऽथान्तरेष्वपि क्रियासामान्यरूपा सत्तानुवर्तत एवेति सत्ताया एवोपादानं हृतम्‌ । सत्ताव्यतिरेकेणार्थान्त- राणि खरपरिषाणायमानानि स्थुः । षद्‌ भावविकारा इति वच- नाञ्च मावः सत्ता सामान्यरूपा क्रियेत्यवसीयते । यदाद्‌ः- जायते, अस्ति, व्रिपरिणमते, वधते, अपष्ठीयते, विनश््य- तीति षद्‌ भावबिकारा ` इति । अपि च सर्वेऽपि धातवस्तेन तेनोपाधिना सत्तामेवावच्छिद्यावच्छिद्य विषयीड्कव॑न्तीति सा १. यदाहुः--“ उषसर्गेण धात्वर्थो बङादृन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत्‌ । ` इति । २ छप्रकः साक्षी ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now