आनन्दाश्रमसंस्कृत ग्रंथावली | Aanandashrama sanskrit Granthawali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Aanandashrama sanskrit Granthawali  by विद्यारण्य स्वामी - Vidyaranya Swami

लेखक के बारे में अधिक जानकारी :

No Information available about विद्यारण्य स्वामी - Vidyaranya Swami

Add Infomation AboutVidyaranya Swami

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
जीवन्मुक्तिप्रमाणप्रं ०]; विद्यारण्यप्रणी तजी वन्मु क्तिविवेक: । १३ तद्दिवेकमेव सृत्रयति--- जविज्ञासज्ञनवांश्रेति परहसो द्विधा मतः। प्राहुज्ञानाय जिज्ञासोन्यांस वाजसनेयिनः ॥ १२ ॥ जिज्ञासुरिति । मतः श्रुयदेः संमत इत्यः । जिज्ञासोः सन्यासे ८ एतमेव प्रत्राजिनो लोकमिच्छन्तः प्रव्रजन्ति! इति वृहदारण्यकश्चुतिं प्रमाणयति-- प्राहुरिति । वाजसमेषिनः। वाजमनमिति तैत्तिरीयकवारतिकोक्तेवौजपदवाच्यमन्नं सनोति पणुधातोदानार्थत्रादतिथिवृन्दाय ददातीति वाजसनस्तस्यापत्यं वाजसनेयो याङ्ञवस्क्यस्तेन रक्तं शुङ्कयजुरधीयते विदन्ति वेति ते तथा काण्वादिशाखिन इत्यर्थः ॥ १२ ॥ उत्तश्रुतेरथं संगृहाति प्रवाजिन शयर्षेन-- पराजिनो लोकमेतमिच्छन्तः प्रवजन्ति हि। धरवाजिनः । परोक्तविरक्तया मनुष्यपितुदेवलोकतुर्णकरणा्नित्यादिकायिकादिसर्कर्मम्यः प्ररजनटक्षणतदनादरशीटाः सन्त दृव्यथः । एतमेव ॥ प्रकृतमेवाद्वैतस्वप्रकाशमेवा55- पानं साक्षित्वोपटक्षितं स्वरूपमेव । इच्छन्तः । ददामादिवदज्ञानपिहितत्वादाप्तवाक्य- जज्ञानेनाऽऽपुमिवामिट्षन्तः । भवजन्ति । प्रकरेण पारमहेष्यं सपाय ब्रहमनिष्टमाचाय प्रति श्रवणादिजन्यज्ञानार्थं गन्छन्तीति यावत्‌ । यद्रा त्रिदण्डिनो वाऽत्र प्रनाजिनः । तदुक्तं वातिके-- पर्राजिनोऽतर गृदयनते प्रसिदधरयदि वा परे । त्रिदण्डिनः समाख्यायास्तष्ववातिप्रसिद्धतः ॥ इति । अवधारणेन मनुष्यादिरीवत्रयच्छनां नैव पारमैस्येऽधिकार इति ध्वन्यते । एवमेवात्र रुन्तरमपि- अथ पचिड़्िणवासा मुण्डोऽपरिग्रहः रचिरोही ब्रह्मभूयाय भवति इति । सिद्धान्ते ताश्रमान्तरे नैव श्रवणादौ मुस्योऽधिकार इयुक्तम्‌ । मपरे तु ब्रह्म- संस्थोऽमृतत्मेति ` इतिश्रुयुदिता यस्य ब्रह्मणि संस्था समापतिरनन्यव्यापारवरूपं तजिष्ठतं तस्य श्रवणादिषु मु्योऽधिकारः । । गच्छतस्तिष्ठतो वाऽपि जाग्रतः स्वपतोऽपि वा | न विचारपरं चेतो यस्यासौ मृत उच्यते ॥ आ सुप्ेरा मृतेः काटं नयद्रेदान्तचिन्तया । १६. तदेच्छः। २क.ख.ष. स्णर्थतु गः । ३१. वक्ष्ये मन्दृत्वेबुर |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now