पंचतंत्र IV. & V. | Panchatantra Iv and V

Panchatantra Iv and V by डॉ. जी. बुहलेर - Dr. G. Buhler

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ. जी. बुहलेर - Dr. G. Buhler

Add Infomation AboutDr. G. Buhler

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तम्त्रम्‌ पउ्चतस्त्रमू. श्र नामृतें न विष॑ किंचिदेकां मुह्का नितम्बिनीम्‌ | यस्याः सदन जीव्येत घियेत च वियोगतः ॥ ३९ || तथा च।| यासां नान्नापि कामः स्यात्संगमं दद्येनं विना । तासां दृक्‍्संगमं प्राप्य यन्न दवति कौतुकम्‌ ॥ ३३ ||. 5 पर हू तथानुष्टिते दागालेन सह सिंहान्तिकमागत । सिंहोपि व्यथाकु- # दुष्टा तावद्रासभः पलायितुमारव्ध । भथ तस्य ं य सिंदेन तलप्रहारो दत्त । स च मन्दभाग्यत्य व्यवसाय बे व्यथेतां गत । अव्रान्तरे शुगालः कोपाबिधस्तमुवाच । मो मेवंवि धः प्रहारस्ते यह्देभोपि तव पुरतों बलाइच्छति । तत्क्थ 10 निन सह युद्ध करिंष्यसि । तह ते बलमू । अथ विलक्षस्मितं #ह आह । भोः किम करोमि । मया न क्रम सज्जीकृत आसीत्‌। गजोपि मत्क्रमाक्रान्तो न गच्छाति । दागाल आह । अद्या- प्येकवारं तवान्तिके तमानेष्यामि । पर व्वया सज्जीकृतक्रमेण स्था- भव्यम | सिंह आह | यो मां प्रत्यप्षतया दुष्टा गतः स पुनः कथम- 15 त्रागामिष्यति । तदन्यत्किमिपि सरखमन्विष्यताम्‌ । आह । कि तवानेन व्यापारेण । त्वें केवलं सब्जितक्रमस्तिप्ठ । तथानुष्टिते दागा- लोपि यावद्रासभमार्गण गच्छति तावत्तजेव स्थाने चरन्दृष्ट । अथ गाल दुट्टा रासभः प्राद । भो दोभनस्थाने स्वयाईें नीतः | द्राउत्युवदं गतः । तत्कथय कि तत्सत्त्वं यस्यातिरौद्रवच्चस- 20 प्रहारादह मुक्तः | तच्छुत्वा आह । भद्र रासभी व्वामायान्त॑ दुट्टा सानुरागालिख्ितुं । तब च कातर त्वान्नघ । सा पुनने दयक्ता त्वां बिना स्थातुम्‌ू । तया तु नदयतस्तेवलम्बनाध हस्त क्षिप्तो नान्यकारणेन । तदागच्छ । सा त्वत्कृते प्रायोपवेदन उपविष्टा तिष्ठति । एतइदति । यल्म्बकर्णों यदि में भतो न भवति 25 तदहमभी जले वा प्रविद्यामि विष॑ वा भक्षयामि । पुनस्तस्थ वियोग॑ सोढ़ं न दयाक्नोमि । कृत्वा तत्रागम्यतामिति । नो. चेत्तव




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now