सारस्वतपूर्वार्द्धम | Saraswatpurvadrdham

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Saraswatpurvadrdham by खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

लेखक के बारे में अधिक जानकारी :

No Information available about खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

Add Infomation AboutKhemraj Shri Krishnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( १६) सारस्वतचंद्रकी तौ- अथ हसानां संज्ञामाह । सत्रम ( हसा व्यक्षनानि )। हस १-३ ९ सवर्ण ०।खौः०) व्यंज्यन्ते प्रकटीक्रियन्ते अथा यस्तानि व्यज्ञनानि । अथवा । विगत॑ अज्जने स्वसलक्षणं सेम्यस्तानि १-३ जसू ( जसशसोः शिः । तुमयमः । नोपधायाः ) स्वर ० हकारमकारा- भयां सकारे यावत्वयख्रिशदक्षराणि हसाः हससंज्ञाने प्रोच्यंत द्वितीयनाप्नि व्यज्नानि प्रोच्यन्ते।व्यंजनलक्ष णमाह । स्वरहीन॑ व्यंजन यत्स्वरहीनं तद््यंजनं यत्स्वेरेभ्यो हीने र- हितम्‌। यद्वा । स्वसभ्या हीन॑ व्यतिरिक्तम्‌ । यद्वा। स्वरत्वहीनं अपरं यदक्षरं तत्‌ व्यञ्जन- संन्नं कथ्यते । नु हकारादयः सस्वराः वणाः कथं व्यंजनसंज्ञाः इत्याह । तेषु व्यञ्जनेषु अकारः सखोच्वारणाथत्वात्‌ । सर नोच्चारणमेव अथः प्रयोजनं यस्य सः सुखाचारणाथं स्तस्यभावः सखाच्चारणाथत्वं तस्मात्‌ । इत्संज्ञकः ॥ ८ काययित्‌ ) प्रत्ययायतिरिक्तःकस्मवित्काय्यायोचार्यमाणो वरण इत्यन्न मवति । यस्येत्सज्ना तस्य छोपः । वर्णादर्शनं छोपः । वर्णवि- राधा लापश ॥ इत-लक्षणमाह । ( कायायेत ) হু सत्रम | काय ४-१ ( ढेरक्‌ू । एअयू । सव- णं० ) स्वर० । इत्‌ एत्तिगच्छति १-१ ( हसेषः० ) पदद्येन संधिः (-अहृए ) प्रत्ययादीति । आदिशब्दात्पमत्ययापगमापदेापदंशेभ्यो अतिरिक्तो अधिकः प्रत्ययाद- तिरिक्तः । अप्पत्ययादिः। आगमातिरक्तो नुडागमादिः । उपदेशः रेष्याख्यारूपः । हयवस्लेत्यादेः ! आदेशः पूंसोसुढ इत्यादिरूपः । एषु कस्मेचित्का्थायोचचायमाणो बण इत्सज्षकों अनबंधसंज्ञों भवति इति । कृत्यमाह । यस्यत्सज्ञा तस्य छोपः क्रियते । उच्चारितप्रध्वेसनों हनुबंधा इति | लोपलक्षणमाह । वणानामक्षराणामदशनमविलोकने परध्व॑साभावा छोप उच्यते । वणानां विरोधः सधिकायवजननं यस्मिन्स लेप एव लोपश कथ्यते । एकं वण विनाशयाति अन्यस्योत्यत्ति प्रतिवध्नातीति छोपर्‌ । तत्काय॑म्‌ । ভীঘ- शिपुननं संधिः । यथा । ते आगतां इत्यादि ॥ मि्रवदागमः । शच्रवदादेशः । स्वरानन्तरिता हसाः संयोगः । कुचटूतुपु वगः । उकारः पञ्चवणेपरिमरहणार्थः ॥ आगच्छतीति आगमः । आगमो मित्रवत्‌ । यथा मित्रं मित्रस्य समीपे आगत्योपवि- शति तथागमोऽप्यायाति ॥ यथा (नः सक्‌ छते ) सगादेः । आदेराः राद्घुवत्‌ । यथा ददुः शादु विनाश्य तत्स्थाने तिष्ठति तथा अदिरोपि आदेशिनं विनाश्य तस्य स्थाने भ्वति } शसः सकारस्य नकारदेरावत्‌ । अथ सयोागसंन्ञामाह । स्वरानन्तणिताः इति 1 अन्तरं जातं येषान्ते अन्तारताः अन्तरिताः न अनन्तरिताः स्वररनतरिताः स्व- गन्तररहिताः इदया हसा व्यञ्चनवणाः संयोगमंज्गा उर्च्य॑ते । अत्र वहुवचनं जात्यमि-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now