काव्यमाला भाग - 4 | Kavyamala Bhag - 4

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kavyamala Bhag - 4 by दुर्गाप्रसाद - Durgaprasad

लेखक के बारे में अधिक जानकारी :

No Information available about दुर्गाप्रसाद - Durgaprasad

Add Infomation AboutDurgaprasad

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
काव्यमाला । वृन्दारकालिमुकुटालिमिलन्मसार- माणिक्यमञ्ञमधुपाश्चितपादपआ । पद्मालया करगचामरवीज्यमाना मानाय मे भवतु सा गिरिजासमाना ॥ २१ ॥ नायाति ते हृदि दया सदयेऽपि मात- स्यापि मे मनसि तत्कुतुकं चकास्ि । आलोक्य रोदनपरं तनयं न कस्याः खान्ते समुसति सन्द्रदया नु मातु: ॥ २२ ॥ मातभेवानि शुभवाणि भवानि नम्रः कृप्रम्वदद्धिनठिनाश्चितचश्चरीकः । चञ्चचराचरविचित्रचरित्रचार- चूडेव लोकयसि मां न विलोल्डग्मि: ॥ २३ ॥ आखोक्य रोदनपरं तनय नव ख का वा भवेन्न जननी जनिताङ्कपालिः | रप्यपि मामपि सृदन्तमनन्तमन्तः- फान्ताकरूपापि न कथ समुदेति मातः ॥ २४ ॥ सिद्धेश्वरि त्रिभुवनेश्वरि सिद्धसंघ- संपूज्यपादकमले कमलायताक्षि । अन्वर्थतां कृतवती भवती भवानी सर्वेषु ते मयि कुतो व्यभिचारचार: ॥ २५॥ अद्धा म्मृतं यदिह सिद्धयुधीन्द्रसंधेः सिद्धि दधाति बहुधा बहुधाम धाम । गन्धर्वधुयविवुधोद्धुरसाधु सिद्धि सिद्धेश्वरीपदयुग श्रुवमादधातु ॥ २६ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now