संगा योगदर्शना | Samga Yogadarsana (1935)vol 3 Ac1651

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Samga Yogadarsana (1935)vol 3 Ac1651 by गोस्वामी दामोदर शास्त्री - Goswami Damodar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about गोस्वामी दामोदर शास्त्री - Goswami Damodar Shastri

Add Infomation AboutGoswami Damodar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्रीः। भास्वतीसरहस्यतचवैशारदीवात्तिकसदितमाष्योपेतं-- सर्वत्रत्यापेक्षितांशरिप्पनीयुक्तं च पातञ्चलदर्यनम्‌ । तत्र प्रथमः समाधिपादः 7 স্পা भारवती । मैत्रीवान्तःकरणाच्छरण्य॑ क्पाप्रतिष्ठाइंससौस्यमृत्तिम ।। तथा प्रशान्ते मुद्ताप्रतिष्ठ॑ ते भाष्यक्ृश्धासमुनि नमामि ॥ १ ॥ अयोगिनां दुरूहं यद्‌ योगिनामिष्टकामधुक्‌ ॥ महोज्ज्वलमणिस्तूषो यच्छ्रयः सत्यसं विदाम्‌ ॥ २ ॥ ग्ल्ाकरः प्रवादानां भाष्य व्याखदिनिभितम्‌ ॥ दिष्याणां सखबाधार्थ टीकेयं तत्र भास्वती ॥ ३ ॥ उपोद्धातप्रधानेय सद्धिप्ता पदबोधिनी ॥ शङ्काविकल्पहोनाऽस्तु सुदायै योगिनां सताम्‌ ॥ ४ ॥ इह खलु मगवान्‌ हिरण्यगर्भो योगस्यादिमो वक्ता, , स्मर्येते च--“<हिरण्यमर्भो योगस्य वक्ता नान्यः पुरातनः, हति, हिरण्यमभोऽत्र परमर्प॑ः कपिलस्य संजाभेदः, यथाक्त-- “विधासहायवन्तमादित्यस्थं समाहितम्‌ । कपिल प्राहुरावार्या: साइरूयनिश्चितनिश्चिता: ॥ हिरण्यगर्भा भगवानेष उठन्द्सि छस्तुत्त:” । इति, हिरिण्यम्‌ > अत्युज्ज्वले प्रकाशशीलं হাল) মা: अन्तःपारो यस्य स हिरण्यगर्भः पूर्वसिद्धो विश्वाधीश्चः, भगवतः कंपिरस्यापि धमेज्ञानादीनां सहजातत्वात्‌ स श्रद्धावद्ि- ऋपिभि्िरण्यग्माख्यया पूजित इति तस्यापि हिरण्यगर्मसंज्ञा, भगवता कपिलेसेव प्रवततितः संख्यया गः, तत्र॒ साङ्ब्ये पञ्नविरातिस्तत्वानि स्यम्यग्‌ विवृतानि, योग च तत्त्वानामुपर्ष्युपायो विवृतः, अत उक्त- “साङ्ख्ययोगो प्रथग्बालाः प्रवदन्ति न पण्डिताः”, इति । कारुक्मेण बहुसंबादादिषु वत्तमाना योगविदा दुरधिगमा बभूव ततः परमकारुणिका- भगवान्‌ पतञ्जलिर्योगविद्यां सूत्रोपन्विद्ध! करवा सुगमां चकार, सूत्नलक्षण यथा-- स्वल्पष्िरमसन्विगधं साखद्टिश्वतोमुखम्‌ । अस्तोभमनवच्द् सूत्रं सूत्रविदो विदु ” ।। इति । एवंलक्षणानि पातअलयोगसृन्नाणि भगवान्‌ व्यासो गम्भीरोदारेण सारप्रवाद्रमयेन साह्ख्यप्रबदनभाष्येण व्याचचक्षे




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now