समराड्गणसूत्रधार | Samaranganasutradhar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Samaranganasutradhar by गणपति शास्त्री - Ganpati Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about गणपति शास्त्री - Ganpati Shastri

Add Infomation AboutGanpati Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
न विषयः पृष्ठम्‌. विमानादीनां श्रीकूशदीनां च साभधारण। नियमाः | **« ~ १४६ उत्तमादिप्रासादानां मानम्‌ ६१, पीटपश्चकटक्षणाध्याय एकषषटितमः- द्राविडप्रासादयग्यानि पञ्च पीठानि + “^ * १४७ तेषु पदबन्धपीडठस्य लक्षणम्‌ १ श्रीबन्धवेदीयन्धप्रतिक्रमपीठानां रक्षणम्‌ --- ০০ ~ १४८ क्षुरबन्धपीरस्य लक्षणम्‌ सल একা »०० = १४९ पद्मादयः पश्च तरच्छन्दप्रा्षादाः... तेषु पद्मतकच्छन्दरक्षणम्‌ महापदावधमानस्वस्तिकतलच्छन्दानां रक्षणम्‌ *«० ১০ १५० स्वेतोभद्रतरूच्छन्द्लक्षणसमू. *-«- রি अ -.. १५१ एषामेव सन्धाराणां रक्षणम्‌ -.. ০০৭ *১* ०८५ र ६२, द्राविटपरासादलक्षणाध्यायो द्विषष्टितमः- भूमिकायुक्तषु द्राविडप्रासादेषु एकमूमिकस्य लक्षणम्‌ *** -. १५२ द्विमूमिकस्य लक्षणम्‌ न्भ श --“ १५१ त्रिभूमिकस्य लक्षणम्‌ -- *তত *** १५४-१५७ चतुभूमिकस्य लक्षणम्‌ .-. ও ९ নিন १५५-१६० पञ्चमूमिकस्य रक्षणम्‌... न ष भे १९०-१६५ पड्भूमिकस्य लक्षणम्‌ ~ 55 ১৪৪ -- १६५ सप्तभूमिकस्य रक्षणम्‌ व न ५ -- १६६ अष्टमूमिकनवभूमिकयोलक्षणम्‌ ০৯০ -১* ২৬ देशभूमिककादशभूमिकद्ठाद्श भूमिकानां लक्षणम्‌ -** १६८,१६९ ६३. मेवोदिविशिकानागरप्रासादलक्षणाध्यायः त्रिषष्टितम!--- मेबोदयों विंश्वतिनीगरप्रासादा: ««- ০৯৭ ৮৯5 ২০ १७० एप भूमिकादिकल्पननियमादयः --- ०० ~ १७०-१७२ पक्षान्तरेणेषां मानप्रदर्शनम्‌ ५२ ४२ ... १७२ भूनिकाष्टकस्य मानं, शथक्‌ पृथक्‌ तदवयवकर्पनं च ... १७६-१७९




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now