मालविकाग्निमीत्रम् | Malavikagnimitram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Malavikagnimitram by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रभमोष्क 1 १ राजा---कयभिव विदृषक/---* 0 एवमिव । राजा--साघु वयल; निपुणमुपक्रान्तम्‌ । इदानीं दुरधिगमः सिद्धावप्यसित्रारस्भे वयमाशंसामहे | कुतः । अर्थं सप्रतिबन्धं प्रभुरविगन्तुं सहायवानेव | इश्यं तमसि न परयति दीपेन चिना सचक्षुरपि ॥ ९ ॥ (नेप्थ्ये ।) अलं बहु विकल्थ्य ¦ राज्ञः समक्षमेवावयोरधरोत्तरयोव्वकति- भैविष्यति । | राजा--(आकण्य !) सखे, त्त्युनीतिपादपश्च पुष्यमुद्धि्म्‌ । विदृषकः-- फेर नि रेण दक्सिस्ससि । (ततः সনিত্যরি कषु ) कश्ुकी--देव, अमात्यो विन्ञापति अनुष्ठिता प्रभोराङेति । एतो पुनहैरदत्तगणदासों उभावभिनयाचार्यो परस्परजयेषिणौ । तवां द्रषटु्यतौ साक्षाद्धावाविव शरीरिणो ॥ १०॥ १. एवमिव । २. एठमप्यचिरेण द्रक्ष्यसि । नियतस्य व्यापारान्तररमेयस्य गुह्यतरार्थस्य भयोगे किना प्रयुक्तम्‌ । तथो क्तस्‌--~ कर्ण एवमिवेत्युक्सा ज्ञाप्यः पश्चाव्प्सक्षतः: इति ॥ इदानीमित्यादि । ससि आरम्भे भालविकासाक्षाइशनोद्योगे दुरधिगमसिद्धावपि दुलूभसिद्धो सत्मपीदानीं ल्रद्यनअ्रवणानन्तरं वयमाशंसामहे सिद्धिमपेक्षामहे॥ आर्थमित्यादि । सप्रति- न्धे सप्रतिरोधमर्थ श्रयोजनमधिगस्तु रब्छु सहायवानेव जनः प्रभुः समर्थों भ॒- वति । द्वद्ानीम्‌? इद्यादिना सदहदायवानेव इद्यन्तेन तख वीजस्य वहुकी करणादरि- कर इति संध्यङ्गसुक्तं भवति 1ने पथ्य इत्यादि । वहु विकल्थ्याल्म्छाषां कृलारम्‌ ॥ अलमिति भतिषैषे । अर्खस्वोः प्रतिषेधयोः अचां क्त्वाः इति कत्वाप्रद्यय:1फल* मप्यचिरेण द्रक्ष्यति अत्र थीजस्यं टदीकरणात्परिन्यासो नाम संध्यज्गभुक्तं भवति उभाविदयादि । शरीरिण मूर्तों साक्षाद्भावों अद्यक्षमावावित उद्यामिनयाथीविव ॥ माङ० म




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now