नैषधीयचरितम् | Naishadhiy Charitam

Naishadhiy Charitam by शिवदत्त शर्मा - Shivdutt Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about शिवदत्त शर्मा - Shivdutt Sharma

Add Infomation AboutShivdutt Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रस्तावना | १२ खप्रणीतखण्डनखण्डखायप्रन्थे काकिदासप्रणीतप्रन्थसंदमोन्‌ उदाजहार इति श्रीहषसमय- विवेकानुसंधानरीरश्रीमत्कारीनाथतैल्गवचनादसंभवमिव प्रतिभाति । विच सिष्टद्रादशशतान्दीसंभूतचन्दकविः श्रीहष प्राचीनकविमिवावणयिष्यत्तहिं रा- जरेखरस्य संमतमसंमवमभविष्यत्‌ । अथास्मदनुकूकं राजरोखरस्य संमतं वक्ष्यमाणयुक्तिद्रय- मकतरेण निश्चेतुं राक्यम्‌ । तथाहि । (१) यत्‌ श्रीमता ग्रोसपण्डितेनोक्तं “व्चन्दप्रणीतपृथिवीराजरासौ-पुस्तके मङ्गल - चरणश्चोकेषु यः श्रीहषस्य प्रथममुदशः स श्रीहषः काठिदासात्‌ पर्वोऽभूत्‌, इति क्वेराशयं व्यञ्जयति, इयसयं स्यात्‌ । ८ २ ) अथवा चन्द्प्रनथे मङकाचरणश्ोकाः क्षेपकाः स्युरिति ॥ तत्राहं तु “चन्दकविना कवितराक्त्यनुसारेणेव कवीनां नामानि प्वोंत्तरत उद्ष्टानि नतु तजन्मसमयानुसारेणः” इति मन्ये । अतो नात्राशचर्य य्चन्दकविना श्रीहृषेस्थ काढिदासात्‌ प्रथममुदेराः इतः । यतः संप्रयपि बहवः पण्डिता नैषधकाव्यं सर्वभ्यः कव्येभ्यः प्रायः श्रेष्ठ मन्यन्ते | | काठिदिसकान्येभ्यश्वापि प्रष्ठ मला सबहुमानं पठन्ति प्ररंसन्ति च । रविच--अन्यका- व्यपिक्षयाऽस्य नैषधस्य बन्दयष्टीकाः सन्ति । विच यचन्दकषिना श्रीहेः प्रसिद्धः कविरभूत्‌! इति शङ्गटाचरणे उक्तम्‌, तत्‌ श्रीहष॑स्य काटिदासात्‌ पवतां साधयितुं न शक्रोति । यतश्चन्दसमयात्‌ विचित्‌ प्रा नवीनस्यापि श्रीहर्षस्य प्रसिद्धिस्वेन चन्दकविना तथा प्रतिपादितत्वात्‌ ॥ किंचप्रबन्धकोशादवगम्यते-यज्नेषधकाव्यं खिश्स्य चतुःसप्तत्युत्तेकादशशताब्द्या: ११७४ किंचित्‌ प्राक्‌ श्रीहर्षण प्राणाये | यतो जयचन्द्रप्रधानस्प सोमनाथतीर्थया- ्ावृततान्तं श्रीहर्षस्य काश्मीरयात्रक्स्य पश्चाद्‌ राजशेखरः प्रबन्धकोपेऽवणेयत्‌ । श्रीहष॑स्तु नैषधकाव्यं रचयिप्वैव कादूमीरं जगाम | अपिच चन्द्कविना पृथिवीराजरासौनामग्रनथः प्रबन्धकोषाद्रहकाटानन्तरं व्य- रचि । यतस्तत्र पृथुराजगृब्युः, तत्सु तरलसिहस्य गौरिनामयवनाधिपतिना सह साप्रामिकं वृत्तं च वप्यते स्म । | विच इदमप्यकथयिला वाचंयमेन मवितुमदराक्यं मया । यत्‌ “जोधपुराधीराप्रधानकवि- रजमुरारिदाननामाऽकथयत्‌-^तननाहमत्र श्रद्धे । यत्‌ 'ृथिवीराजरासौ '-युस्तकं चन्दकविनैवं प्रणीतम्‌ इति | किंविदं पुस्तकं सिष्टचतुद्रारतान्दां प्राणायीति मे ग्रतिमाति । अत्रं सं इदं प्रमाणद्रयं चादरोयत्‌ । १ (पत. ५०६.) ठतीयपुस्तके ८१ पृष्टे विखकनीयम्‌ ॥ ই




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now