मूलाचार भाग 2 | Mulachar Bhag 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Mulachar Bhag 2 by सेठ शांति प्रसाद जैन - Seth Shanti Prasad Jain

लेखक के बारे में अधिक जानकारी :

No Information available about सेठ शांति प्रसाद जैन - Seth Shanti Prasad Jain

Add Infomation AboutSeth Shanti Prasad Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
द्वादशानुप्रेक्षाधिकारः । রশ सेवरानुपरक्षां सेक्षपयन्‌ तस्याश्च फट प्रतिपादयनाहः-- संवरफलं तु णिव्वाणमेत्ति संवरसमाधिसंजुत्तो । गिच्चुर्जुत्तो भावय संवर इणमो विखद्धप्पा ॥ ५३ ॥ संवरफलं तु निवाणभिति संवरसमाधिकंयुक्तः । नित्योयुक्तो भावय संवरमिमं विद्युद्धात्मा ॥ ५३ ॥ रखीका-संवरफटं निकौणभिति करत्वा संवरेण समाधिना चाथवा सेवरध्या- नन संयुक्तः सन्‌ नित्योयुक्तश्च सर्वकालं यत्नपरं मावयेमं सवरं विद्ाद्धात्मा सर्द्न्धपर्दिणः-सेवरं प्रयत्नन चिन्तयति ॥ ५३ ॥ निजरस्वरूपं वितरुण्वन्नाहः-- रुद्धासवस्स एदं तवसा जुत्तस्स णिजरा होदि । दुविहाय सा वि भणिया देसादो सब्बदों चेय ॥५४॥ द्धाखयेस्य यं तपसा युक्तस्य निजंरा भवाति । द्विविधा च सापि भणिता देङातः सर्वतश्चैव ॥ ५४ ॥ टीका--ूद्धासख्रवस्थ पिषहितकमीगमद्रारस्येवं तपसा कह लि भवति---करमैशातनं भवति । साउपि च निजरा द्विविधा भाणित[/विक्ततः सर्वतश्व ' केमेकदेशानिजरा सर्वकर्मनिर्जरा चोति ॥ ५४ ॥ देशनिजरास्वरूपमाह;--- संसारे संसरंतस्स खओवसमगद्स्स कम्मस्स । सव्वस्स वि होदि जगे तवसा पुण णिज्जरा विउला धष्ण॥। संखारे संसरतः क्षयोपशमगतस्य कर्मेणः । सर्वेस्थापि सकति जगति तपसा पुनः निजरा विएुका ॥७०५७ ॥ ৭ ' एककमैक ” इति प्रेस-पुस्तके पाठः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now