ऋग्वेदभाष्यम भाग - 5 | Regved Bhashyam Bhag - 5

88/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Regved Bhashyam Bhag - 5 by श्रीमद्दयानन्द सरस्वती - Shrimaddayanand Saraswati

लेखक के बारे में अधिक जानकारी :

No Information available about दयानंद सरस्वती - Dayanand Saraswati

Add Infomation AboutDayanand Saraswati

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
कऋण्वेदः प्रं २। म्र०१। सृ० १॥ ७६२३ শা শশী শা শী শা ~ पुनस्तमेव विषयमाह ॥ फिर उसी दि० ॥ स्तीर्णा अंस्य संहतों विश्वरूपा घृतस्य योनों ख्रवधे. मधूनाम। अस्थुरव घेनवः पिन्वमाना मही दस्मस्य॑ मातरां समीची ॥ ७४७ ष स्तीणोः । परस्य । संऽहतंः । विभ्वऽरूपाः । घृतस्य । योने । ख वधे । मधूनाप्र। अस्थुः । अत्रं । येनव॑ः । पिन्व॑- मानाः । महीति । दस्मस्य । मातरा । समीचीडइति ॥५७॥ पदाथः-( स्तीणाः ) गुभगुणेराच्छादिताः ( त्रस्य ) व्यव- हारस्य मध्ये ( संहतः ) एकीमूताः ( विश्वरूपाः ) नानास्वरूपाः ( घतस्य ) उदकस्य ( सोनो ) आधारे ( सरवथे ) स्रवणे गमने ( मधूनाम्‌ ) मधुराणाम्‌ ( अस्थुः ) तिष्ठन्ति ( ऋत ) (धेनवः) गावः ( पिन्वमानाः ) सेवमानाः (मही) पृज्ये महसो (दस्मस्य) ट॒ःसखोपक्चयकरस्य ( मातरा ) जनकजनन्थो ( समीचीः ) सम्यग अचन्त्यो ॥ ७ ॥ नऋ्न्वयः- यथा स्तीणा विश्वषूपास्संहतः पिन्वमाना पेनवोऽ- वाऽस्य घृतस्य योनो मधृना खवयेऽस्युस्तया समीची मही मात्तरा द प्मस्या ऽपयस्य पाल्लिके भवतः ॥ ७ ॥ € দু ২২ भावाथ--बधा नदीसमुद्रो मिलित्वा रत्लान्य॒त्पादयतस्तथा सत्रीपरुषाअपत्यान्युत्पादयन्त ॥ ७ ॥ ০৪2 ৫5 = ০২72 লীশীটিশি শি শা শী ~~~




User Reviews

  • धर्मरक्षक-Dharmrakshak

    at 2021-07-02 21:38:42
    Rated : 8 out of 10 stars.
    ऋग्वेद का यह तृतीय मण्डल है सुधार करिए
Only Logged in Users Can Post Reviews, Login Now