बोधसार | Bodhasar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bodhasar  by पंडित दिवाकर - Pandit Divakar

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित दिवाकर - Pandit Divakar

Add Infomation AboutPandit Divakar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सांख्याज्ननशंलाफा | १०. रक्तश्वेतदयामरूपा रजःसचखतमागरुणाः ॥१ ०॥ प्रकृतेरिति । प्रकृतः सवेजगत्कारणभूतायाः भधानापरप- यायाखिएुणात्मत्वाहुगतयस स्यरूपत्वात्सव तत्कायमृते. न- गद्धि प्रसिद्धं चेद तिगुणात्मक सल्वसजस्तमोमात्रमास्ति जगतों गुणमात्रत्वमेव ज्ञापयितुं गुणानां वणेतो रूपमाहाद्वेन रक्तेति, रजः सक्तततमोगुणा रजश्र सत्य॑ च तमश्रेतन्नामकास्रयो रक्तो लो- हितः श्वेतः शुद्धः श्यामः कृष्ण एतानि सरूपाणि येषां तथाविधाः, एतेनैव जगतोपि रक्तखेतश्यामरूपत्वेन गुणमात्रत्वं निश्वेय- मिति भावः ॥ १०॥ इदानीं जगतो गुणकायेचं गुणखभावकथनेन सुचयव्यर्पेन । रजश्चरु तमः स्तन्धं प्रकाशस्सात्विकों मतः । तमेधमं रजो मध्यं सत्छमुत्तममेव हि ॥ ११॥ रज इति । रना रनोगुणथटं चञ्रस्वभावमक्ति त- मस्तमोगुणः सतब्ध स्तब्धस्वभाव स्िरमित्यथैः, अस्ति पकाल ज्ञानं साविकः स्वधर्मा मतो निश्धितो युनिमिरिति कषः, पुनरपि जगतो युणकायेत्वं ज्ञापयितुं नीचत्वादीन्ध्मान्युणा- नामाह तम इति, तमस्तमोगुणोऽधमं नीचस्वभार्वं र्नो रजोगुणो मध्य मध्यस्वभावे सच्च॑ सगुण उत्तममवाज- स्वभावमेवास्ि हि परसिद्धमेतद्विदुषामिति भावः ॥ ९२ ॥ इृदार्नी¡ शुणकायेतोपि जगतो गुणमात्रत्यै दर्शयितुं गु- णानां कायोण्याह । लोभादयो रजोभावास्तमसो जडउतादयः | सुखप्रसादबोधादा भावा: सत्त्वस्य कीत्तिता:॥ $ २॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now