श्रीमृगेन्द्रम | Shri Mragendram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Mragendram by नारायण भट्ट - Narayan Bhatt

लेखक के बारे में अधिक जानकारी :

No Information available about नारायण भट्ट - Narayan Bhatt

Add Infomation AboutNarayan Bhatt

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
६ उपोद्धातप्रकरणम्‌ । कपिप्रश्रस्य दीपिकायां अभिप्रायविषरणम्‌ । प्रतिवचननिषूपणम्‌ । परमेश्वरस्य विचेश्वरादीनामिव बेन्द्वशरीराभ्युपगसनिरासः अनन्ता्यष्टवियेश्वराणां सप्तकोरिमच्राणां च सृष्टिकथनम्‌ । वियेश्चराणां मच्राणां च प्रमेश्वराल्ानक्रेयाश्क्तयोरुदरीपनमात्रं न तु तेषां मुक्ताणुवन्निमछीकरणं अधिकारमछसम्बन्धा- दिति तेषां मुक्तेरपरमुक्तित्वनिरूपणम्‌ । मअशब्दस्य “मनन स्ववेदित्व” इति नीत्या शिवशक्तितद नुगृहीतेषु वाचकत्वकथनम्‌ । विद्येश्वराणामणुशक्तिशम्भुपक्षभेदमित्रानां चतुर्विशतित्वकथर्न मच्अकोटीनामपि चतुर्विशतिविधत्वकथनम्‌ । मन््रमहेश्धरमन््रनिरूपणानन्तर मन्रेश्वरनिरूपणम्‌ | इधरोऽनन्तादिविचशवरेषु मन्रमहेश्वरेषु मण्डल्यादिपु च मन्त्रे. श्वरेषु अभिव्यक्त एव ज्ञानं प्रकाशयति । अन्येष्वपि तत्तदधिकारानुसारेण कापिपाश्चरात्रादिन्नानमपि प्रका. दरायतीति निरूपणम्‌ । शिवे द्रीभेष्येतत्त्ञानस्य कामदत्वात्‌ कामिकमिति अनन्ताः भिरुपदिष्टमिति कामिकनामकारणकथनम्‌ । अनन्ताद्युपदिष्टप्यस्मिन्‌ विस्तरं हित्वा संक्ष्पा्कथयामीति हारीतप्रतिज्ञानिरूपणम्‌ । भरद्वाजवक्तुकाणामेषां कर्थ॑ पारमेश्वरत्वमित्याशंक्य समाक्षान- कथनम्‌ । विद्यापादान्तगैतोपोद्धातप्रकरणस्थानां विषयाणां सूचिका समाप्ता । ! ০০ हा. ४ 3 ¢ ७ ¢ ८ পথ, ५१ ५५




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now