द रकसंहिता भाग - 3 | The Rksamhita Part - iii

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Rksamhita Part - iii by

लेखक के बारे में अधिक जानकारी :

No Information available about रवि वर्मा - Ravi Varma

Add Infomation AboutRavi Varma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
०१. आ० ७, सृ० ३३.] प्रथमोऽष्टकः । ११ मन्यतिरर्चतिकमौ । जस्तुबतः । अभिमन्यमानैः अमिष्ठुवद्धिः ¦ केन । ब्रह्मभिः चऋग्यजुःसामलक्षणेः । निरधमः । धमतिरत्र सामथ्यीदन्तर्णीतण्यर्थः । ण्यन्त- श्चापकार्यतेरर्थे वर्तते । स्वस्मात्‌ स्थानादपकार्यसीत्यथेः । दस्युम्‌ । अमन्य- मानानिति शहुवचनसामानाधिकरण्याद्‌ बहुव चनस्य स्थान इदमेकव चनम्‌ । दस्यून्‌ अ(न)मिष्टुवतः शत्रून्‌ । ই इन्दर { । 'इदि परमेश्वर्यें' | अत्यस्तेश्वर ! ॥ ९ ॥ वेङ्रमाधवयिम्‌ । परि यदिन्द्र ছন্দ ! त्वं माहाल्म्येनान्याञ्छन्रूच्‌ हत्वा धावा टथिव्याञ्चुभे अपि सर्वतः प्य॑बुभोजीः निःसपत्नममुश्क्थाः । तदानीमङ्किरोभिः प्रयुज्यमाने रमन्यमानाननतानभिमन्यमनेभन्त्रेषिवः शून निरधमः॥ ९ ॥ क [हि শি ক नयेदि्वःएंथिव्याअन्तमापुनमायासिधेनदांपय নুতন । 1 क, (क के ( क युजंवञ्ब्रष भश्चइन्द्रोनि्ज्योतिषातमं सोगाअंदुक्षत्‌ [ ॥ १०॥ २॥ ह 1 न। ये। दिषः । पृथिव्याः । अन्त॑म्‌ । आपुः । न । मायाभिः । धनभ्दाम्‌ । परिऽअ भूवन्‌ । भुजम्‌ । वजम्‌ । वृषभः । चक्रे । इन्द्रः । है निः । ज्योतिषा । तमंसः । गाः। अधुक्षत्‌ ॥ १० ॥ २॥ स्कन्दस्वामीयम | येडप्यसुरा दिवः प्राथेव्याश्वान्तं नापुः न प्राप्नुबन्ति | द्यावाप्रथ्िष्यों- रेकदेशवार्तिन इत्यथः । नापि मायाभिः प्रज्ञामिः धनदों पर्यमूवन्‌ परि- भवन्ति । इन्द्रात्‌ प्रज्ञया न्यूना इत्यथें: | यच्छब्दश्रुतेस्तच्छब्दो उध्याहाय: । तैरपि सद । युजं सम्बन्धं वृषभः वरिता चक्र इन्द्र: | तानपि वज्ञेण বলা. निव्यर्थः । हतवा च ज्योतिषा सरेण वेयुतेन वा । तमसः यत्र गुदादौ तमो - ख्पेण स्थापितास्ततस्ततस्तषामपुराणां स्वभूता गा निरघुक्षद्‌ निर्दग्धवान्‌ निष्कालितवानित्यथें: | अथवा य इति मेधानां प्रतिनिर्देशः । गा अधुश्च- १ षडु , २. दद्धिःच्छ्क ख.पाठः ३. दाम्‌ इन्दं पः ग. पाहः. ४, भ.' क. ख. पाठः,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now