शादारसाना समुच्चय | Shaddarsana Samuchchaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shaddarsana Samuchchaya  by हरिभद्र सूरी - Haribhadra Suri

लेखक के बारे में अधिक जानकारी :

No Information available about हरिभद्र सूरी - Haribhadra Suri

Add Infomation AboutHaribhadra Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ प्रस्तावना ] मन्वज्च सवद गरनवाच्योऽयो वक्तु॑ग्रकरान्तः, स च सख्याति- क्रान्तः तत्कथं खश्पौ यसानेन प्रस्तुतशास्तेण सो$भिधातुं शक्यो, जेनादन्यदशंनानां पर समयापरनामधेयानामसख्यातलान्‌ । तदुक्षं स्मतिखते श्रोखिद्धसेनदिवाकरेष आावइया वयणपरा तावइया चेव डति मयवाया । जावद्या नयवाया तावद्या चेव परसमया ॥ १॥ व्याख्या ॥ श्रनन्तघधरममत्मिकस्य वस्तुनो य एकदे णोऽन्यरिश निरपेच्तस्त्य यदवधारणं सोऽपरिष्टडो नयः। स एव च व्वनमागे उच्यते) एवं चानन्तधर्मात्मकस्य सर्वस्य वस्तुन एकटे श्रामामितरां शनिरपेचाणां यावन्तोऽवधारणप्रकाराः संभ- वन्ति, तावन्तो नया श्रपरिष्द्धा भव्न्ति ते च वचनमार्गा दृत्युअन्ते ॥ ततोऽयं শাঘাঘ: | অবন্বিল্‌ বষ্যলি यावम्मो यावत्छंख्या वचमपया वचनानामन्योन्येकदे शवाचकानां शब्दानां मागां श्रवधारणप्रकारा भवन्ति, तावन्त एव भवन्ति नयवादाः, नयानां तन्तदेकटे श्रवधारणप्रकाराणां वादाः प्रतिपाद्काः जब्दप्रकारा:। यावन्तो नयवादा एकैकांशावधारणवाचक- श्रब्टप्रकाराः, तावन्त एव परममया परटग्र॑नानि भवन्ति, खेच्छाप्रक न्पितविकस्यनिवन्धनलात्परसमथानां विकल्पानां वासंख्यतवात्‌ । श्रयं भावः । यावन्तो जने तत्तद्परापरवस््ेक- देश्ानामवधारण्प्रतिपादकाः शन्दप्रकारा भवेयुस्तावन्त एव परसमया भवन्ति । ततस्तेषामपरि मितत्वमेव खकशस्यनाशिख्ि- घटितविकन्पानामनियतलात्‌ तदुत्यप्रवादानामपि तद्संख्या- 2 বং




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now