अर्थववेद भाष्यम खंड २ | Arthavved Bhashyam Khand 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Arthavved Bhashyam Khand 2  by Kshemakarandas Trivedi - क्षेमकरणदास त्रिवेदी

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
সণ ২[ই৩] द्वितीयं कारडस्‌ ৫৭০৫) ` (गन्धवेः) पृथिवी श्रादि का धारण करने वाल्ला, गन्धर्वं, (इत्था) सत्यपन से (श्रस्य) इस जगत्‌ की (पदम्‌ ) स्थिति की (रक्तति) रक्ता करता है श्रौर वह (अऊ्भुतः) आश्चय स्वरूप (देवानाम्‌ ! दिव्य गुखवालौ के ( जनिमानि ) जन्मों খালু সতী की (पाति) चौकसी रखता है । (निधापतिः) पाश [बन्धन] का सवामी (निधयः) पाश से (रिपुम्‌ ) वैरी के (गरञ्णाति, पकड़ता है, (खरूत्माः) बड़े बड़े सुकृती पुण्यात्मा लोगों ने (मधुनः) मधुर रस के (भक्तम्‌ ) भोग को (आशत) भोगा है ॥ ठिवि स्पछ्ठो यंजतः सथत्वगवयाता हरसो देव्यस्य । मडादू गंन्धवों फ्वनस्थ यस्पातस्क एव नस॒स्यः स॒ शेवा: ॥२॥ दिवि। स्पष्ट। यज॒तः। सूय-त्वक्‌ । झव॒-याता । हरसः देव्यस्थ । मडात्‌ । गन्च॒व: । भुवनस्य। यः। पति: । रकः । शव । नमस्यः । स-शेवा; ॥२॥ भाषाथे---द्वि) प्रत्येक व्यवहार मे (स्पृष्टः) स्पश किये इये, (यजतः) १।३। जगतः । नमस्यः । तदहंति । पा०५। १।६३। इति नमस्‌-यत्‌ । तित्‌ खरितः । पा० ६। १। श्र । इति खरितत्वम्‌ । न॑मस्कारयेोमभ्यः । विक्षु । विश प्रवेशने-क्रिप्‌ । विश्वः = मुष्याः-निघ० २।३। प्रजासु । मयष्येषु । दड्यः । ऋदलो्यत्‌ । पा० ३।९१। १२७। इति इड स्तुतो-रुयत्‌ । स्तुत्यः। यौमि । उतो वृद्धिलकरि दलि } पाऽ ७! ३। =& । इति यु भिश्रणे-कृद्धिः । संयोजयामि । ब्रह्मणा । ० १।८।४। वेदन्ञाने । ते । भ्यम्‌ । नमः खस्तिस्वादा० । पा० २।३। १६ । इति चतुर्थी । अनुदात्तं सर्वमपादादौ । पा०८। १। १८ । इत्युदात्तः) दिवि । दिद कीडाविजिगीषा- व्यचहारद॒तिस्तुति०-क्िप्‌ । स्थे | प्रकाशे | व्यं वहार । खचस्यस्‌ । सह ति- ` छन्त्यज्ेति। सह + षा गतिनिङ्तौ-अधिकरणे' कं प्रत्ययः । सध माधरथयोश्छ न्दसि। पा० ६। २। &६। इति सहस्य सधादेशः | सह स्थानम्‌ । निवासस्थानम्‌ । अन्यतू खगम व्याख्यातं च ॥ २--दिवि। म० १ । प्रत्येकव्यवद्दारें | स्पृष्टः ।.स्पृश सम्पके-क्त | स्पर्श- युक्तः स्थितः । यजतः । भृग्ददशियज्ञिं० | ड० ३। ११० | इति यज देवपूजा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now