सिंधी जैन ग्रंथमाला [ग्रंथांक 5] | Sindhi Jain Granthmala [Granthank 5]

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sindhi Jain Granthmala by डालचन्द सिंधी - Daalchand Sindhi

लेखक के बारे में अधिक जानकारी :

No Information available about डालचन्द सिंधी - Daalchand Sindhi

Add Infomation AboutDaalchand Sindhi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पिन ज সস সে পপ 1 ज 7৯০ পাও ৬ शीजदयप्रभावाय विरणिता { अव दर्श दर्शमसश्दर्शनकर्च कर्पाम्तशिस्पान्तकप्रक्रीडद्रसनासनामिममितो यत्खड्रखेलां युषि । वित्रस्त चभूकैः सह तथा भाग्िवलदमा युजः, पसवेदाम्बु जगार जाङ्गल मुदोऽमूवभगसा यका ॥६२॥ হী दाक्षियात्या व्यरचयदमुचन्मालबी बालवीक्षा- दुभलादभरूनि हणी शुचमधित दधौ ज्ाइुली नाइलीलाम । कुंअजा55सीव्‌ कन्यक्ुब्जा शिरसि सुतमरात्‌ कौहृणी कहृणानां, न्दं खेदाद्‌ विभेदाबनिभूति चकिते यात्रया यत्र जैत्र ॥ ६३ ॥ कोदण्डं स्वकरे हने कुरुते सजं गरज्जङ्कललप्तो येति नितम्बो न वसनं कीस न वीरोजितः । युद्धक्षोणिषु दर्षिणः क्षितिपतिन क्षोददक्षोदयद्धाहुसं्युसहलचक्षुषि मुहुर्यस्मिन्‌ धनुर्धुन्बति ॥ ६४ ॥ जगद्धन्यम्मन्यः प्रबकजलदुगेज्जुनमडी, यदीयैरुब्द्धि बंलपरिवृदे: पौरुषहदे दयोत्लातक्षोणीबिततरजसा सिन्धुपरिखां, स्थलीकृत्य क्रीडासमिति शमितः कौकृणपतिः ॥ ६५॥ पदं निजयसम्पदामजयपारदेषोऽखिरूद्धिषन्दपतिमूद्युमूरथ बभूव भूवछभः । रराज सुरराजबज्जगति यस्तमुषिम्वितपियाचयविरोचनाम्बुजसहक्षनेत्राश्चित ॥ ६६ ॥ यस्मिन्‌ परयति वेदमनोऽङ्गणमुवि आन्तेऽपि मकतद्विपे, न्ना ऽऽद्च कृषा व्वैपायरुचयः सेवामयत्रीडया । शोकश्यामतमानिमानपि पुनः प्रक्ष्य द्विषो नापिषद्‌ , दण्धक्ष्मारुदखण्डलण्डन विधौ कुर्व्ञवज्ञामिव ६७ आजन्मत्रासहेवुभरमसमदषदः कण्टकाः कण्टकदु- दोणीचीत्कृत्व्चोडपि स्खलूदुपरूशिलाभोगभुग्नांहयो5पि । अङ्कं नर्तयित्वा भृतपदममवन्‌ यस्य सेनाभटानां, निःस्वानध्वानजेग्रत्वरतुरगभृतां परमतामप्यरश्याः ॥ ६८ ॥ तमहतमहं बद्धा बध्वा सम न समानये, यदि तदवनीनेता नेति प्रणीतरणो रपुः । किममि न पुनः फुं मदः स यस्य श्चशाक तज्नियतममुचत्‌ प्राज्यं राज्यं सतामचकं वचः ॥ ६९ ॥ वीरघपलबंशपर्ण नम्‌ मूरू कीर्तिकताततेः समजनि श्रीमूलराजों नृपस्तत्पट्टे करकेलिकन्दुककरृश्ष्मागोरूफो बारुकः | मस्मे दण्डमखण्डरषछृतये हम्मीरभूमीरदमस्वेदपभवं समर्पितवती मातेव ऋरौतुहरत्‌ ॥ ७० ॥ सन्तापं यत्मतापस्य, तुरुष्कैरसहिष्णुभिः । आपादमस्तकं चकर, शुं बासोऽवमुष्ठनम्‌ ॥ ७१ ॥ रिपु्लीनेत्राम्भोधयरयनदीमातृकयशा, विशामीशों भीम? समभवदुदात्तस्तदनुजः । अछब्घार्थिस्तोमः पुरतृषु विभक्तार्भिषु फलभ्रदेषु प्रद्केष विरवयति दानैकरसिक! ॥ ৩২ ॥ संलीनानामनुतरवरनं तीरविभान्तनीरखीतुल्यानां यदरिसुइश्नां दिक्षु रेजु्मुलानि उत्कछोर। सह बहुबिधिरेव रत्नाकरो5यं, राज्ौ रत्नान्यतनुत बहिः सोमनामानि নলী ॥ ওই & . भाल्नां धाम इमारपालषरणीपाङ्प्रसादास्पदं, चौदलुक्यो धचराज्गमगुरुमतिः भीभीमपहीपतिः । अर्णराजनेपो व्यधत्त शपति मामेतदीयः पिता, मलैवं लबथगप्रसादगरपतौ ध्माभारमेष व्यधात्‌ ॥७४॥ १ 'गांसिममपैयदी भदिते ॥ २ ध्यायः मुष्ति न ३ दमापारक मुद्रिति ॥ ४७ यो न्वध शद्वि ॥ ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now