श्रीचतुर्विशति - जिन - स्तुति | Shrichaturvishati-jin-stuti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shrichaturvishati-jin-stuti by मुनि विनयसागर - Muni Vinayasagar

लेखक के बारे में अधिक जानकारी :

No Information available about मुनि विनयसागर - Muni Vinayasagar

Add Infomation AboutMuni Vinayasagar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ঙ্‌ नालीकालयश्यवालिनीतिकलि तापाउ्या5पद्ारक्षमा | घत्ते पुस्तक-पुत्तम निजकरे या मौरदेदा सदा, नाइलीकालयशालिनीति$कलितापायापद्दारक्षमा ॥ ও ॥ व्याख्या--अहं ते नामिसून्‌ জিল स्त॒वे। किंभूतं ? नित्यो यः आनन्द- स्तन्‍्मय अनचं-पापहीन विश्वेशं-विश्वस्तरामिन कल-यामं-यमसमूहं लाति ददातीति, त॑ रा ला दाने । परं-प्रकृष्ट मोदात-हर्षात्‌ । पुनः किंभूतं ? तमस्तापदं-तमसः पापस्थ ताप॑ ददातीति तं । तं कं १ यत्तदोर्मिदयः सम्बन्धः, विश्वे सर्व्वेयोभिनो, यं नित्यं ध्यायन्ति । किंभूत 2 शअशकलयामल-शअशकः- शकारहितो यो सयो भ्यानविशेषस्तेनामल्ल-निर्मेल । पराः प्रकृष्टा महा्यस्मास्त । मया भिया उदां अरस्तापद-श्रस्ता श्रापदो येन त । किंभूतः ए युन्दरभावभावितभियो-स॒न्दर भावेन भाविता धीर्येषां ते ॥ १॥ ते जिनेश्वराः शिवसुख यच्छन्तु-दिशातु । त्रैलोक्येन वंद्याः क्रमा येषां ते । ते के? ये मन्यक्रमहारिणो-भन्याचारमनोज्ञाः। यशश्च भा च বহীন গম च ते यशों मे व असमयशोमे ते कद्धेयन्तीति । कामदाः-वाधिघतदाः । पुनः किंभूता १ घ्रीरसंधलोके-मगनलानि तन्वानाः । किंभूता: ए पततनरहिताः । किम्‌- तै १ सदाये सत प्रधान श्ायो-लाभो यद्य तस्मिन्‌. 1 किंभृताः १ मष्यक्रमहारिशो भविनां शक्रम श्रनाचारं हरन्तीति । पुनः किभृताः ? असमयशोभावद्नाः~ परमतशोभाछिदका:-कन्दप्पैच्छेदका: ॥ ९२ ॥ गीव्वीणी सतां-मवस्य प्रतनुतां-कृशत्वं पतनुतां विस्तारयतु । किंभूता ! मावारिमेदे-मविवेरिविनारो बाणप्रखरा-बाशती चा । ्रत्यन्तकाम-प्त्यन्तका- मानां असुहन-अमभि त्ररुपा । आमोदितोद्वीब्वाशप्रखरा-आमोदितोद्रीवाणा चासौप्रखरा-प्रकर्षण ख सुख राति-दत्ते इति । ' खमिंद्ियलगंशूनम्‌ ! इत्येकाज्ष- रामिधानात्‌ । पुनः किंभूता 2 शसतां अत्यन्तका-अतिकान्तयमा श्रमासहत रोगप्राणाहारिणी ॥ ३ ॥ सा श्रुतदेवता शं देयातू सदासना। किंभूता ? नालीकाल्यशाक्षिनी-- नालीक कमले तस्या४&लयेन शोभमाना । पुनः किंभूता ? हरति कलि ताप्य




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now