श्री भक्तमाल | Shree Bhaktmala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shree Bhaktmala by स्वामी श्री जयरामदेव जी - Swami Shri Jayram Dev Ji

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी श्री जयरामदेव जी - Swami Shri Jayram Dev Ji

Add Infomation AboutSwami Shri Jayram Dev Ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
# श्रीभक्त नाममालिका ॐ [ १३ मि म सदानन्दरसवुद्धिप्रकाशा उक्ता छष्णस्यते दासाः । उपजातिवृत्तम_ गृहे वने स्वेत्र दिनान्ते हरि यथासमयं सेवन्ते।। सुमेरदेवश्च मानसिहो नाभावर: श्रीयुतणड्डूरायंः। शादू लविक्रीडितमेतत्‌ पद्मायपृथ्वीघरकार्यवयी श्रीतोटकाचा यंस्वरूपकायों ॥ सप्तद्वीपनिवाप्तिनश्च नवखण्डान्तगंता ये जनाः इन्द्रवच्ञावृत्तम प्ेतद्वीपनिवासिनश्च किल ते भक्तास्तु शरगा मम । श्रीदामदेवङ्च हि नामदेवः श्रीनानदेवर्च धरिलोचनच। एलापल्लवश्चेपकम्बलमहापदमास्तथा = वासुकिः पद्माचती श्रीजयदेववरयः श्रौश्चौधरो विल्वसुम द्ध श्च ।। शडकुस्तक्षक इत्यमी उरगराजोष्ट्रो सककोटकाः 11 पज्झटिकावृत्तम्‌ पञ्चचामरमेततु चिन्तामणिलक्ष्मणमटरौ च परमानन्दो वल्लभभटुः 1 छृतादिकतरिकेऽभवन्निमे समेऽपि वैष्णवा विष्णुपुरीः कुलशेखरभक्तो रत्िमन्ती लीलारतभक्त. ॥ अनन्तकोटिवैष्णवेष्विमे प्रसिद्धिमागत्ताः। उपजातिवृत्तमेतत्‌ भतोऽद्धित्ता मया सहरषमन्यवेष्णवानह प्रसादनिष्ठः पुरुषोत्तमे नुषः चि कथं लिखामि दिव्यदष्टिरस्ति नाल्पमेषस ॥ सिलुपिल्लमक्तऽलमुभे हि वातिके । उपजातिरेषा कर्मा च भक्तार्थविपप्रदे द्युभे एवं कृतादित्रिकजातभक्तनामावनी हषेभरेण गायन्‌ । स्वसलीयभक्तर्च हि मातुलस्तथा ॥ प्रवतेते श्रीकलिजातभक्तनामानिगातु वनमालिदासः॥ , ५ शारु लचिक्रीडितम्‌ इतः श्लोकाष्टके पज्ञटिकावृत्तम, हंसाश्चेव सदाव्नती भुवनचौहानइच कामध्वजो कलिहतजीवानां तरणाय श्रीहरिपादाम्वुजवरणाय । ग्वालः श्रीहरिपालको जयमलः श्रीसाक्षिगोपालक: । चत्वारबचतुरैरतिललिता भार्गा: पूर्वाचार्यैः कलिता.॥ सस्त्रीकद्विजरामदासवरज:ः सुस्वामिवाराज्धना तेषा नामानीह लिखामः पूर्व मूर्ध्ना तानू प्रणमाम: । अन्तनिष्ठसुवेषनिष्ठनूपती श्रीनन्ददासस्तथा ॥ श्रीरामानुजमध्वाचायों श्रीलविप्णुनिम्बार्काचाण ॥ इतः श्लोकद्दये पज्ञटिकावृत्तम्‌ श्रीशठकोपवोपदेवौ च नाथमुनिपुण्डरीकाक्षी च। ग्रुनिष्ठो लड््‌डूभक्तरच पद्मनाभतत्वाजीवाश्च। राममिश्रजिपराड्कुशवयौ' श्रीयामुनमुनिपूर्णाचायोँ ॥ माधवदासविज्ञगोस्वामी श्रीरधुनायदासगोस्वामौ ॥ कुरेशश्च धनुर्दासदच श्रृतिप्रज्ञः श्रीश्रतिदेवश्च। श्रीवलदेवङृष्णनामानी याचवत्तीणौ भुवि भूमानी । श्रुतिधामा श्रीश त्युदधिक्च लालाचायेपादपदमौ च ।। नित्यानन्दङृष्णचेतन्यौ तविव हि गदित नहि चान्यौ ॥। देवाचार्यो हर्यानन्दः राघवानन्दो रामानस्दः। , इत. श्लोकपञ्चके शाट लविक्रीडितम्‌ श्रौलकवी रोऽनन्तानन्दः सुखानन्दसुरसु रानन्दकौ 1} भद तश्च सनातनदच वररूपो- माधवेच्धः पुरी पद्मावती नृह्यानिन्दः श्रीपीपाः श्रीभावानन्दः। जीव. श्रीरघनायभदटु इतरो गोपालभदरस्तया । गालवानन्दो योगानन्दो रेदासकच धनाः कर्मेचन्दः 1! दयामानन्दगदाधघरावपि जची लदमीष्च विप्णुप्रिया सेनोऽल्टः सुरसुरी गयेशः पयोत्रतः श्रीलकृष्णदासः। श्रीगोपिगुरुस्तथा नरहरिः भीमज्जगस्नाथक. ॥ राणाः सारी रामदासः श्रीरङ्ग श्रीनरहरिदास. 1 श्रीमलकेशवभारतीश्वरपुरीवयौ च विद्यानिधि. „ कुल्हुराजकीर्हावग्रदासः केवलदासक्वरणसुदासः। . श्रीनाथश्च मुकुन्दरामहरिदासाः श्रीनूसिहस्तथा । ¦ ब्रते हठी नारायणदासः पुथुदासः पृरषोत्तमदास. ॥ श्रीवासङ्च हि सावं मौमजगदानन्द प्रतापो नृपः इतः इलोकद्ये इन्दरवच््रावृत्तम श्रीदामोदरशडूरावपि मनोहारिप्रियादासकी | श्रीसुयंदासलिपुरस्थ दासो गोपालदासरच हि पद्मनाभः | श्रीवक्रेश्वरचन्दनेव्वरमुरारिश्रीस्वरुपप्रवो- श्रीटेकरामश्च गदाधर:क्षीटीलास्तत: श्रीयुत्देवपण्डा:।।. धानन्दारच हि विश्वनाथवलदेवश्री लगो विन्दका: । कत्याणद्रास.खलुरेमदासोगद्धा च रद्धाचहिविप्णुदारः। श्रीगुक्लाम्बरछृप्णदासकःविराजं श्रौ यिवानन्दकाः भ्रीर्चादनःकान्ह्रदासवर्योगोचिन्ददासर्व सवीरिवयं 1 श्रौकान्तः कविकर्णपुर उदित. श्री विश्वरूपस्तपा ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now