वासवदत्ता | Vasavdatta

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vasavdatta  by शंकरदेव शास्त्री - Shankardev Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about शंकरदेव शास्त्री - Shankardev Shastri

Add Infomation AboutShankardev Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
8 वांसेवदेततौ । अषिदितगुणाऽपि सत्कषिभणितिः कर्णेषु वमति भघुधाराम्‌। अनधिगतपरिमिलाऽपि ছি हरति दशं मालंतीमाले ॥ ११॥ गुणिनामपि निजरूपग्रतिपत्तिः परत एव सम्भवति | सखमहिमदशेनमकच्णोमुंकरतले जायते यस्मात्‌ । १२॥ सरस्वतीदत्तवरप्रसादश्वक्रे सु बन्धुः सुजमेकवन्धुः | प्रत्यक्षरंशेषमंयप्रबंस्ध विन्यासवेदग्ध्यनिधिर्निवन्धम्‌ !। १३ [| विहता नष्टा वैँकाः वकपक्षिणो न विलूसन्ति न रॉजन्ले कंड्की महांबेकेंश्वं मों घरंतिं। जलाभावात्सवेषामिव यत्र ततन्नोड़ीनत्वात्‌ ॥ १० ॥ अविदितेति--न विद्िता अज्ञाता गुणा ओजः्प्रसादादयों यस्याः ताध्शी अपि सस्कवेः रमणीयार्थवर्णनपदोः भणितिर्वचनं कर्णेषु मधुधारां मकरन्दसन्ततिं वमति उदहिरति। अर्थापरिज्ञानमन्तराऽपि श्रवणमात्रेणेव श्रोतुः श्रोश्न आप्याययतांति भावः। हि यसः नाधिंगतो न रूब्धः परिमलो गन्धो यस्याः सा भज्ुवातस्थितत्वास्‌ साइश्यपि मालतीमाला दृश्य नेत्र हरति आकर्षति ॥ ११ ॥ गेणिनांमिति--गुणिनां गुणवतामंपि साधूनां लिजस्थ स्वीयेस्य रूपेस्थ स्वेरपसस्‍्थ अतिपत्तिं: ज्ञानं परतोअन्यस्मादेव विवेचकादेघेति भावेः। भवति जायतें। यस्मातें अतः, अंदणो: चरुंधोः स्वमहिस्नः निजरामंणीयकरविंशालत्वयांदे! दर्शन॑ शाममवलोकर्म या मुकरंतले दर्षणे जायते । यथा चक्तुषी स्वविस्तारादिक दर्षणादेवावगन्छुलः कैवमहमपि स्वप्रबन्धमाहात्म्य विवेचकानां विवेचनया ज्ञास्यामिं | साधव एव मत्कृतेः खौष्टवे प्रमाणमिति भावः ॥ १२ ॥ सरस्वंतीति- सरस्वत्या वाग्देव्या दत्तेन वरण अंमीष्ट॑लासैन স্নান: পলক ग्रन्थनिर्माणोत्साह इति यावत्‌ , यस्य सः तथोक्तः | यँद्वा-संरंस्वत्या देती वर: अष्टः भेलादोऽनुभरहो यस्मै सः । सुजान कौधूनामेकीं वन्धुः, भक्तरमरैरं प्रतीति प्रत्यक्षरं कीलिमात्र शेष रहनेपर वह रसिकता सष्ट हो गयी; नये-भये ( कैवि अथष राजं ) अमे लगे भौर कनं किसको नहीं खाता ( पीड़ित करता ) ই ॥ १० ॥ महाकवियौकी सृक्तियौँ प्रसाद-माधुर्यादिंगुर्णोके अनुभव শিলা মী” कैंवल सुर्नेनभात्रसे কালীর मंधुकी वर्षा करती हैं। जसे, मालतीपुष्पोंकी मॉल सुगरंध ग्रहण किये बिना भी दशनमात्रसे दृष्टिको आकर्षित करती है ॥ ११ ॥ णवो पुरुंधौकी भी अपने स्वरूपकां शान दूसरौके द्वारों ही हींतां हैं. क्‍्यींकि आँखें अपने वडप्पेनकां द॑दीभं दपण ही कर सकती हैं ॥ १२ ॥ सरस्वती देवीने वर प्रदानं कर जिसपर अनुभह प्रकाशित किया है और जौं संज्जनीका'




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now