मेदिनी कोश | Medni Kosa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Medni Kosa by श्री मेदिनिकर - Shri Medinikara

लेखक के बारे में अधिक जानकारी :

No Information available about श्री मेदिनिकर - Shri Medinikara

Add Infomation AboutShri Medinikara

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमः । ] शब्द गः ! ११ स्यात्‌ पुत्रिका पुत्तलिकाडुहित्रोयांघतूलके ॥ १२४ ॥ ना पुओे शरमभे छत शेलवृक्षप्रभेद्याः । पूर्णकः स्वर्णयूडे स्याज्नासाच्छिन्यां तु पूणिका ॥ १२५ ॥ पृदाकुर्व ख्विके व्याप्रे सपचित्रकयाः पुमान्‌ । पृथुकः पंसि चिपिटे शिशों स्यादभिधेयवत्‌ ॥ १२६ ॥ पचका गजलाडझूगुलमु लापान्ते च फोशिके । (१)पटक पुस्तकादाना मञच्जूपाया कदम्बक ॥ १२७ ॥ वट्मीका गागभेद च नाकौ च पुन्नपुंसकम्‌ । न्घृक दन्चुजीव स्याह चन्ध्रुकः पीतशालके ॥ १२८ ॥ वन्धकः स्यादिनिमये पश्चस्यां स्याश्च वन्धकी । बहुकः ककट चाक दात्यह जलखातक॥ १२६ ॥ वराकः शड़रें पलि शाचनोयेद्रभिधयवत्‌ । बालकस्तु शिशाचज्ञे वालधो हयहिस्तनाः ॥ १३० ॥ अड्गलीयकट्ठटीबरवलथ पसि वालिका । खायां चादयुकापत्रकाहलाक्णमृषण ॥ २३६ ॥ वारक्ाऽन्वगत। पसि वारयवन्‌ स्यान्निषेधे । वाल्लुका सिकतासु स्याद्‌ वालुकं त्यलवःद्टके(२) ॥ १३२ ॥ भमेक रोगभेदे स्थाठिडकुकलघोतये, श्रामका जम्बु रू घूत मृयांवत्तादिममदयाः ॥ ९३३ ॥ भालाडु। करपत्र स्थाउल्ाकभ्दे च गहिते। महालक्षणसम्पन्नपुरुषे कच्छुप हरे ॥ १३७ ॥ भूमिका रचनायां स्याद्वेशान्तग्परिय्रह । भूतीकमपि भूनिम्ब दप्यकपृरक्र तृणे ॥ ३२५ ॥ मधुका मधुपण्यां स्या(२)न्मघुक्र क्रोतके खमे । चल्यन्तर ना महाको रागकोरप्रभेदयाः ॥ 5३६ ॥ ( १) भेटकः-ङ. । ( > ) बाटुकास्सेलवादुके-ख, । (3 ) स्री-ख. ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now