प्राकृत मणि दीप | Parakrta mani deep

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Parakrta mani deep by श्रीनिवास गोपालाचार्य - Srinivas Gopalacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीनिवास गोपालाचार्य - Srinivas Gopalacharya

Add Infomation AboutSrinivas Gopalacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
हक छष्षमीधरेण च श्रन्था भोज्ञेन च महीक्षिता । ये पुष्पवननाथेन ये वा घाररुचा अपि টন वार्तिकाणेवाष्याद्या अप्पयज्वकृताश्य ये ॥ | प्राृतशव्दाथे), प्राकृतस्य सेस्क्ृतमूलकर्ल च. अथेदानीं करंचित्परिशीखयामः, को नाम प्राकृतशच्दाथे इति | अच् फेचित्स्वतन्त्रा एवं मन्यन्ते--प्रकृत्याः स्वभावात्‌ आगरतं प्राकृतम्‌, ततस्व वैयाकरणस्लाधित संस्क्रतमितमिधीयते। तस्मान्न संस्कृतमूछक प्राकृतम्‌ ; प्रत्युत प्राकृतमूछकमेव संस्कृतमिति । अत्रेदं किञ्िदिचारथामः भ्ररुनि- नमि स्वभावः किंसंवन्ध्यमिग्रेतः। यदि सर्वव्यवहारपवनैकपरमेश्वर- संवन्धी तदि तस्य वैरूप्ये पमाणाभावानत्तत्तद्धापामेदो नोपपचेत । यदि च सस्छतव्यव्रहारादाकवन्तदेशभवजनतवन्धी स्वभाव दृष्येत तर्हिं तदे- सआकमीष्लितमेव । तथा चोक्तं भवृहरिणा-- दैवी वारव्यवकीणयमराकतैरभिधातृभिः ! इनि । अस्वास्बेति यथा वाखदिशस्षमाणः प्रमापते । इति च । तथा भगवता पतञ्चचिनाऽपि भाषितम्‌ ° यथा गौरित्यस्य गावी गोणी गोता सोपोतलिकेत्येवमादयोऽपश्चशाः ' इति । अत्रापश्रगा इस्युरिस्तु संस्कृतेतरपाकृतभापातिप्राया । अत एव दृण्डिना-- शास्रपु संसक्ततादृन्यद्पश्रशतयोदितम्‌ । . (काइयाद शे --१ -६६) इत्युक्त च ॥ पव च संस्रतमापान्यवहारादाक्तजनसञरीरितसंस्छताचुकारि- भाषायाः प्राङृतत्वात्सस्छतमूलकमेव प्राङुनमिति निधोर्यते ॥ यन्तक्तम्‌-- पारतसस्छतमाम धपिश्ाचभायाश्च शूरसेनी च । पष्टोडन्न सूरिमेदों देशविदेषादपसंदाः ॥ इति रुद्रदीयकाब्याक्षद्वासस्छीकरीकायां जिनमतानुयायिता नमिसाधुना « सकलजगजल्तूनां व्याकरणादिभमिरनाहितसंस्कारस्सहजो. वचन- व्यापारः प्रकृतिः : तत्र भवं सैव चा प्रार्तम्‌। ° आरिसवथणे सिद्ध देवाण अद्धमागहा वाणी' इत्यादिचचनादोा प्राषपूरवं छनं प्राक्कृतं वालमहिलादि- सुबोध॑ सकलभापानिवन्धनभूतं॑ वचनमुच्यत्ते | मेघनिर्ुक्तजलमियैक




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now