अथर्ववेदभाष्यम भाग 4 | Atharwedbhasyam Bhag 4

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharwedbhasyam Bhag 4  by क्षेमकरणदास त्रिवेदिना - Kshemkarandas Trivedina

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
সঃ হ [৪৪] चच्चम काण्ड्स ৪২৪ ( ८२७ ) दर्धाति । अवि-अनत्‌ । च॒। वि-श्नत्‌ । च। सस्नि। सम्‌ ।' ते । नव॒न्त । मनन्‍्भ ता । सदबु ॥२॥ জাত ( सवसा ) वल से ( वद्बधानः ) बढ़ता हुआ, ( भूयोज्ञाः ) महावली, ( शत्र : ) हमारा शत्रु ( दासाय ) दानपात्र दास को ( भियसम्‌ ) मय ( इधवात्ि ) देता है । ( अन्यन्‌ ) मतिश्ूल्य, स्थावर, ( च ) श्रौर (व्यनत्‌ ) गतिवाला जङ्गम जगत्‌ ( च ) निश्चय करके [ परमात्मा में | ( सस्नि ) लपेदा हुआ है, ( प्रभृता ) अच्छे प्रकार पुष्ट किये हुये घाणी ( मदेखु ) आननदों में ( ते ) तेरी ( सम्‌ नवन्त--०-न्ते ) यथावत्‌ स्तुति करते हैं ॥ २॥ भावाथ-सर्व शक्तिमान्‌ परमेश्वर লহ जगत्‌ मं व्यापक होकर सव को धारण करता! उसी की महिमा को जानकर सव मदुष्य पुरूषाय पृवंक श्रपने विघ्नो का नाश करके प्रसन्न होवे || त्वे क्रत॒मपि पृञ्चन्ति भूरि द्वियंदे ते चरिभवन्त्यूमः । के मि क स्वादुनां ® > ॥ स्वादाः स्वादोय: स्व्‌ सजा सम॒दः सु मच मध - লাল येचोी: ॥ ३ ॥ जकन भ मः र-( वाद्धरानः ) इधु--कानच. । वध मानः ( शवसा) श्वे; सम्प्र सारण च । उ० ४ । १५३ । इति दुश्रोश्व गतिड्द्धयोः-श्रस्छन्‌ । शवः = वलम्‌- निघ० २।६। बलेन ( भूयांजाः ) बहूबलः ( शत्र; ) शातयिता । रिपुः विघ्नः ( दासाय ) दासु दान-घञ्‌ । दानपरा्राय सेवकाय ( भियस्म्‌ ) दिवः कित्‌ | उ० ३ । १। १८१ । इति जिमी भय-अस्तच्‌ । मयम्‌ ( इध्राति ) ददाति (अव्य नत्‌ ) श्र+वि + श्चन সাবান, বালী আ-হান | अनिति गतिकर्मा-निघ० २। १७ | गतिश्ुन्यं स्थावरं जगत्‌ ( च ) ( व्यनत्‌ ) विविधं गतिवज्ञगमं जगत्‌ (च) श्रवधारणे (सस्नि) आदगमहनजनः किकिनौ ल्िर्‌च | पा २।२। १७९ | शौ वेष्टन-किन्‌ । यद्वा, ष्णा शोचे- किन्‌ | आते लोप इटि बच | पा० ६। ४ | द । श्राकारलोपः । सस्निं मेघं संस्नातमू--निरु० ५। १। परमांत्मनि देष्टितम्‌ (ते) तुभ्यम्‌ ( खम्‌ नवन्त ) छन्द खमास्मने पद्‌ लटि रूपम्‌ । नवते गतिकमां-निघ० २) १४। नवन्ते नुषन्ति । सम्यक.स्तुवन्ति, संगच्छन्तेवः ( प्रमृता ) प्रसृतानि प्रकषंण धतानि पोदतानि वा ( मदेषु) पेषु




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now