तिथि भास्करः | Tithi Bhaskar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Tithi Bhaskar by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पश्चद्दा तिययु; भवंति इति विजुषै: खगोलादि गणितविज्ञे: सरवें: उच्यते ॥४॥ ५ स्ठोक-मानार्य परिकास्पितस्य शशिन; पूर्णस्य तद्रैस्थलें युक्त यदि कराविधोरिय मंवेन्मान ततः दाक्यते | इत्य॑ं ( युद्ध ) शास्रविदां कलेन्दुगणितें प्राचीन तंत्राइतै गत्यादी नव वेघ सिद्धमणिरल॑ तत्वंस्कृति: केवलम्‌ ॥॥५॥| ठीका-ननु प्रतिदिन इसेव न किन्तु प्रति्षणमपि चन्द्रबिस्वमू मिन्नमिन्त रूपतां गच्ठति अतः तस्य कलारूप: पन्‍्चद्शों माग: कर्थ गणितेन निष्पादनीय: इति शक्झों निरस्यन्‌ आइ मानार्थमिव्यादि माने प्रमाण पूर्णिमान्त पूर्णमि- संबस्य कियान अयंमागः इति निर्ारणमू तदर्थ परिकास्पितस्य पर्वान्त बिम्बस्य मानकरण समये असम्मवेन तत्‌ कल्पितमेव ग्रादम॑ भवति, किंच तत्‌ कल्यित- विम्त्रमपि य्र भाग निर्धारणम्‌ू क्रियंते तनेव नाम कठाचन्द्र सचिधी एव कवेव्यम, युक्त मवति अन्यया मानमेययो: एकता 5नवस्यती मानकरणा 5संमवात्‌ अतः स एवं पूर्णिमान्त पूर्णचन्द: मेय कलाचन्द्रबिम्ब सन्िधौ प्राप्ोति इति कत्पना करणमेव अवर्य॑ भवति इति स्कर्ट तच्छात्र विज्ञानाम्‌ इत्येवे कछातिथि- साघरं गणित प्राचीन प्रन्येपु स्वीकृत बर्तते। अतः एव शिद्धान्तशिरोभणी उच्यते 'तन्यन्ते कठया यस्मात्‌ तस्मात्‌ तातियय:स्मृताः, इति किंच परम स्दरमन्द्फूछ प्रमाण प्चांश परिमितमेव ग्दीते प्राचीसै: अन्यया तत, सपाद पेशे परिमित, कदाकंदा सस अष्ट अंश परिमितमपि भवति इति गणितविदों बिजानन्ति, परन्तु कला गणितस्य अंगीकारे तत, पश्चांशमितमेच परम फर्ड भवति। प्बंच इद॑धर्मशाल्रोक्ते फलारूपतिथि गणितमेव प्राचीतेः स्वीठते इति स्प्ट भवति, ननु एवं चेत, किम अर्थ नमप्रन्यस्य प्रयास: इत्यस्या: दाझ्याया: समाधानाये उब्यते “ गत्यादौ, इति गति: सूर्य चद्दादे: प्राचीनागधिः बेधेन शा च या गतिः तथा मेद: तस्य समािशेन नववेघ तुल्यता करणेन इक्प्रत्ययस्य सिद्प्यर्थ तत्संस्कार करण इलेव विदेद: । येन ग्रदणादी तथा द




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now