अथर्ववेदभाष्यं भाग 5 | Atharwedbhasyam Part 5

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharwedbhasyam Part 5 by Kshemakarandas Trivedi - क्षेमकरणदास त्रिवेदी

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
সু? হ [৪৪] चच्चम काणर्ड्स ৪২৪ (८२७ ) * दर्धाति । अवि-अनत्‌ । च॒। वि-श्नत्‌ । च। सस्नि। सस्‌ +'ते | লুজ । मन्स ता । सदबु ॥ २॥ ह 2 साथाथ-- ( शवसा ) बल से ( वद्गबुधानः ) बढ़ता हुआ, ( भूयाज्ञाः ) महावली, ( शत्र : ) हमारा शत्रु ( दासाय ) दानपात्र दास को ( भियसखम्‌ ) मय ( इधाति ) देता है । ( अन्यन्‌ ) मतिष्ूल्य, स्थावर, ( च ) श्रौर (व्यनत्‌ ) गतिवाला जङ्गम जगत्‌ ( च ) निश्चय करके [ परमात्मा में | ( सस्नि ) लपेदा हुआ है, ( प्रशृता ) अच्छे प्रकार पुष्ट किये हुये घाणी ( मदेखु ) आनन्दों में ( ते ) तेरी ( सम्‌ नवन्त--०-न्ते ) यथावत्‌ स्तुति करते हैं ॥ २॥ भावा्थं- सर्वं शक्तिमान्‌ परमेश्वर समस्व जगत्‌ मं व्यापक होकर सव को धारण करता है । उसी की महिमा को ज्ञानकर सव मनुष्य पुरुषार्था पूवंक अपने विज्ञों का नाश करके प्रसन्न होवे' ॥२॥ त्वे क्रममपि एज्जन्ति भूरि द्वियंदे ते त्रिभंव॒न्त्यूमां: । % म | । লাল ॐ क है स्वादेाः स्वादॉय: स्वादुनां सुजा सम॒दः सु লু লু লাল येोची: ॥ ३ ॥ পা, मम र-( चाच्धानः ) इधु-कानच. । वध मानः ( शवसा ) श्वेः सम्प्र- सारण च । उ० ४ । १५३ । इति दुश्रोद्व गतिष्द्धयोः-श्रन्‌ । शवः वलम्‌- निघ० २।६। बलेन ( भूर्योजाः ) बहूबलः ( शत्र; ) शातयिता । रिपुः । विघ्नः ( दासाय ) दासु दान-घञ्‌ । दानपरा्ाय सेवकाय ( भियस्म्‌ ) दिवः कित्‌ | उ० ३ । १। १८९ । इति जिमी भय-अस्तच्‌ । मयम्‌ ( इध्राति ) ददाति (अव्य नत्‌ ) श्र+वि + श्चन प्राणन, गतौ च-शतु | अनिति गतिकर्मा-निघ० २। १७ | गतिश्ुन्यं स्थावरं जगत्‌ ( च ) ( व्यनत्‌ ) विविधं गतिवज्ञगमं जगत्‌ (च) अवधा र णे ( सस्नि ) आहगमहनजनः किकिनो लिटय | पा० ३1२। १७९। गे वेष्टन--किन्‌ | यद्वा, ष्या शौचे--किन | आते लोप इटि च | पा० ६। ४ | ६४ । आकारलोपः । सस्निं मेघं संस्नातम्‌-निरू० ५। २} परमात्मनि देष्टितम्‌ (ते ) तुभ्यम्‌ ( सम्‌ नवन्त ) छान्द्समात्मने पद लटि रूपम्‌। नवते गतिकर्मा--निघ० २। १४। नवस्ते नधन्ति । सम्यक स्तुवन्ति, संगच्छुन्ते वा ( प्रमुता ) प्रभुतानि प्रकषंण घ॒तानि पोषितानि वा ( मदेषु) हेषु द ह




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now