सिध्दिविनिश्चय टीका भाग २ | Sidhdi Vinishchya Teeka Part 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sidhdi Vinishchya Teeka Part 2  by महेंद्रकुमार जैन - Mahendra Kumar Jain

लेखक के बारे में अधिक जानकारी :

No Information available about महेंद्रकुमार जैन - Mahendra Kumar Jain

Add Infomation AboutMahendra Kumar Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ षष्ठः प्रस्तावः 1 [ ६ हेतुलक्षणसिद्धिः ] अथ स्थैरेब विपश्रिद्धि; हेतोंः विनिश्चि तत्वात्‌ इह् पुनरपि किसर्थ विनिश्वीयते इति লু; अत्राह-[हे] य इत्यादि । हेयादेगवविवेककाहलूखलो बाल; प्रलष्धाऋुल*, प्रायो नालमलं प्रवोद्धुममलालीहं पद स्वामिनः स्वीकुवन्मलिनीकरोति वितपैकान्लैन तत्‌ केवलम्‌ ५ हापति क्रोशति साधुशासिन इति व्यक्तं बिवेक््यामदे ॥१॥] बाल इव स्वभाध्व स्वभावतों वैमुख्यात्‌ परः सोगतादिः बाल: अनेन संहजं मोहमस्य दृशेयति । किंभूतः ? इत्याह-हेयम्‌ पक्षधमेत्वादिकम्‌ आदेयस्‌ अन्यथानुपपन्नत्व॑ तयोः विवेको विवेचनम्‌ मिथः प्रथक्ररणम तत्र काहलूश्वासा खलइच অ काहलः (काहलस्व॒ल:) काहलकातः (कत्वतः) तद्विवेकक्टेशभीरः । म्व; श्षतः (खरत्व॑तः) तद्वि. १० येकम्‌ अन्येन प्रतिपाद्यमानोऽपि स्वायम्‌ (स्वयम्‌) अप्रतिषयमानःपृवंः (नपूवे)) तेनं प्रायेण वाहूुस्येन व्रखड्धो बठ्चितद्चासो आकुल इत्यनेन आभिसंस्कारिकं ' दकंयन्ति । स किम्‌ ९ इत्याह-नालं शक्तः अम्‌ अत्यथं मनाक्‌ समथे इत्यथः %“अविनाभावनियमाद्‌” [हेतुधि० टो ० १] इति वचनात. । क कतुम्‌ नालम्‌ { इत्यत्राह-प्रबोद्धु' क्तुम्‌ । करम्‌ ? इत्याद पदम्‌ अधिकारात्‌ तुं पथते गम्यते अनेन अनुमेयोऽथेः' इति [२९९ख] १५ व्युत्पत्तेः । नु सदोषं तत्‌ , अतस्तदपरिज्ञानमदोषाय इति चेत्‌ ; अत्राद-अमारीढम्‌ अमलेः गणधरप्रथृत्िभिः आलीढम्‌ आस्वादितम्‌ । नहि ते सदोषमाटिषन्ति अमटत्वहानिः (नेः) । कस्य तत्‌ ९ इव्यत्राह-स्वामिनःपात्रकेष् रिण इत्येके“ | कुत एतत्‌ १ तेनं तद्विषय त्रि ठ क्ष | (४ 'स्वभाषाध्व” दति व्यर्थ मत्र । (२) नैसर्गिक मिध्यास्वम्‌ ! (३) खडत्वात्‌ । (४) कारणेन । (७५) परोपदेशज सिथ्यास्वम्‌ ! (६) “पक्षघर्स स्तदंशेव व्याधो हेतुखिधंव सः । अविनाभावनियमात्‌ देत्वाभासास्ततो 5परे ॥”-देतुबि० छो० १। अ्र० वा० ३॥३। (७) तीर्थकरस्य । (८) व्याख्याकाराः । तुझना-“सेद॑ स्वबुद्धिकल्पितम्‌ अपि तु परागमसिद्धमित्युपदर्शवितुकामो भावत्सीसन्धरस्वामिता्थंकर- देवसमवसरणात्‌ गणधरदेवप्रसादादासा दितं देव्या पद्मापत्या यदानीय पाश्रकेसरिस्वामिने समर्पितमन्यथा- नुपपत्तिवार्तिक तदाह-अन्यथानुपपत्चध्वं **' ”-स्यायवि०वि० জিও पृ० १७७ । “পাতা वार्तिककारेणेव- सुक्तम-अन्यधानुपपन्‍नत्व॑ ** ?- त० इलो० पू० २०५। श्रमाणप० पृ० ७२। जैनतकंचा० ए० १३७। सूत्रक० टी० एू० २२५ সণ লী দু ४०। “अन्यथेत्यादिना पात्रस्थासिमतसाशझूते'''नास्यथालुप- ,पन्‍्नस्वे *** अस्यथानुपपन्‍नत्व “'”-सन्मति० दी० पृ० ५६० | ्यायषी ° एू० १२ । “तदुक्तं पाश्रस्वामिना --धन्यथानुपपन्तर्ं - ` *-स्या० रत्ना० पृ ५२१ । “जन्यथाउसस्भपो ज्ञातो यत्र तत्र त्रयेण किम्‌ |”- प्रमाणसं ° पर० १०४ । “तदुक्तम्‌-मन्ययानुपपन्नस्व '*'?”-प्र० बा०स्वव्‌ ०टो० ए० ९। (९) पात्रकेशरिणा । !




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now