सिद्धान्तसारादिसंग्रह : | Siddhantsaradisangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Siddhantsaradisangrah by पत्रालाल सोनी - Patralal Soni

लेखक के बारे में अधिक जानकारी :

No Information available about पत्रालाल सोनी - Patralal Soni

Add Infomation AboutPatralal Soni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१५ जच्मपनमदीपिष्ट पल्योप्मविधेश्ध यः । आरित्रशुद्धितपसशभ्तुसख्िद्धादुशात्मनः ॥ ওহ संशयिवद्नविदारणमपदब्यसुखण्डन पर तके | सत्तत्वानिर्णयं वरस्वरूपसंबोधिनी वृत्तिम्‌ ॥ ७७ अध्यात्मपच्चवृत्ति सर्वार्थापूर्वसबेतोमद्रम । यो5कृतसश्याकरणं चिन्तामणिनामधेयं च ॥ ७८ ऋत येनांगप्रश्तिः सर्वा इगथोप्ररूपिका । स्तोन्राणि च पवित्राणि षड्वादाः भीजिनेहिनां ॥ ७२, तेन भीद्युभचन्द्रदेवविदुषा सत्पाण्डवानां परम्‌ । पुभ्यर्दुण्ययुराणमन्न सुकरं चाकारि प्रीत्या महत्‌ ॥ ८० भ्रीमद्धिक्रममूपतर्दिकहते स्पष्टाष्टसंख्ये शते रम्येऽष्टाधिकवत्सरे सुखकरे माद्रे दितीयतिथी । श्रीमद्वाग्बरनिचंतीदमतुरे धीशाकवारे पुरे भीमञ्ी दुरुषाभिधे विरचितं स्थेया राणं चिरम्‌ ॥ ८६ अर्थात्‌ पाण्डवपुराणके कर्त्ता शुभचन्द्राचार्यके बनाये हुए नीचे लिखे प्रन्थ १ चेन्दभमचरित, २ पृद्मनाभचरित, ३ जीवघरचरित, ४ चन्दनाक्था, ५ नन्दीश्वरकथा, \ आक्षापरकृत अचौ ( नित्यमहोद्योत ) कौ टीका, ७ त्रिंशल- दुर्विश्चतिपूजापठ, ८ सिद्ध चक्रव्रतपूजा, ९ सरस्वतीपूजा, १० चिन्तामणियंत्र- पूजा, ११ क्मेदहन विधान, १२ गणधरबरल्यपूजा, १३ ( बादिराजङ्ृत ) पाश्च. नाथकाध्यकी पंजिरा टीऋा,* १४ पल्यत्रतोद्यापन, १५ चतुल्लिशद्धिकद्वादश शतोयापनं ( १२३४ तता उद्यापनं ), १६ संशशयिवद्नविदारण ( इवेताम्बर- मतखण्डन ), १७ अपक्चम्दखण्डन, १८ तत्त्वनिर्णय, १९ स्वरूपसम्बोधन- ( अकटेकदवङृत ? > की इत्ति, २० अध्यात्मपथरीका, २१ स्वैतोमद, २२ चिन्तामणि नामक>< भ्राकृतब्याकरण, २३ अंमगरप्रज्ञप्ति, २४ भनेकस्तोत्र, २५ षडवाद गौर पाण्डवुराण । # यह ग्रन्थ स्वर्गीय सेठ माणिकचन्दजो के. ग्रन्थभाण्डारमें मौजूद है । » यह प्रन्थ माणिकचन्दभन्यमालामें प्रकाशित होनेवाला ह।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now