शुक्ल्यजुर्वेदसंहिता | Shuklayajurvedsanhita

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shuklayajurvedsanhita by रामसकल राय शर्मा -Ramsakal Ray Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about रामसकल राय शर्मा -Ramsakal Ray Sharma

Add Infomation AboutRamsakal Ray Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पकविशोडध्यायः | २१ । कण्डिका । २२ । ११०५ त्व तरीषो अद्भूत इन्द्राग्नी पुंष्िव्धना । दि प॑दा छन्दं हन्धिपयक्ला गीनै वयं दधुः ॥ ২০ ॥ त्वष्टा तुरीपः वणैमापन्नः अद्युतः अद्थरुत इव महानि- र्यः । इन्द्रप्नी च पृष्टिवद्धंनौ । द्विपदा च छन्दः । उक्षा শী- शं । नकारश्वाये । उक्षा सेक्ता च गौः। एते इन्द्रे इन्द्रियं ब- यश्च दधुः ॥ २०॥ त्वष्टा पयाजदेवः इन्द्राग्नी द्विपदा छन्वः उक्षा सेका मीश पञ्चे- न्द्रे इन्द्रियं वयश्च दधुः । कौदशः त्वष्टा तुरीपः तुणमाप्नोति भ्या भोति तुरीपः अद्भुतो महान्‌ कीदशाविन्द्राग्नी पुष्टिवघंना पुष्टि धनादिपोषं वधंयतस्तौ पुष्टिवर्धनो । नञ्चाथः ॥ २०॥ হামিলা না वनस्पतिः सविता प्रसुवन्‌ र्गम्‌ । क कुपछन्द इहेन्द्रियं वशा वेहदयों दधुः ॥ २१ ॥ शप्रिता नः शमयिता इति प्राप्ते शमिता मन्त्र इति छा- न्द्सः प्रयोगः शामिता न। अस्माक॑ वनस्पति; सविषा च प्र- ভুবন মম धनम्‌ । ककुपू च छन्दः इहेत्यभिनयः इह হল লা बन्ध्या गोः वेहच विहन्ति स्यजति गर्भ या गोः सा तथोक्ता । इन्द्रिय वयश दधुः ॥ २१॥ वनस्पतिः प्रयाजदेवः सिता सूय्यः ककुप्छन्दः वशा बन्ध्या गौः वेहत्‌ गरभ्नौ गौः पते पञ्च इदेन््े इन्द्रियं वयश्च दधुः । काटो वनस्पतिः नोऽस्माकं शमिता शमयति सुख प्रति शमिता शमिता मन्त्र इति छान्दसो णिचो लोपः ¡ कीदशः सविता भगं प्रसुवन्‌ धन प्ररयन्‌ ददत्‌ ॥ २१ ॥ स्वाहां यज्ञं वरुणः सक्तो म॑षजं करत्‌ । अति च्छन्दा इन्द्रियं वृहट॑षभो गौवयेों दधुः ॥ २२॥ स्वाहा यज्ञभू्‌ । स्वाहाङृतिभिः यज्ञे भेषजे करत्‌ करोतु । “ १३९ .




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now