तत्त्वार्थश्लोकवार्तिक्म | Tattvarthshlokvaartikam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tattvarthshlokvaartikam by पं. मनोहरलाल - Pt. Manoharlal

लेखक के बारे में अधिक जानकारी :

No Information available about पं. मनोहरलाल - Pt. Manoharlal

Add Infomation About. Pt. Manoharlal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्रीपरमात्मने नमः । श्रीमद्धिद्यानंदिखामिविरवितं तत्त्वार्थक्ोकवातिकय । লু সি प्रथमोऽध्यायः । श्रीवधमानमाध्याय घानिसंघानघाननम्‌ । विद्यास्पदं प्रवक्ष्यामि तत्त्वाथ-छोकवातिंकम्‌ ॥ १ ॥ ध्रेयस्तस्वार्थश्छोकवार्तिकप्रयचनात्पूवं परापगगुरुप्रयाहस्याध्यानं रस्सिद्धिनियेधनस्वत्‌ । तत्र परमो गुरुस्तीधकरत्वधियोषटक्षितो वर्धमानो भगवान्‌ धातिसधातधातनत्वाचन्नु न प्रमो गुरः स न धातिसंषा- तथातनो यथासदादि- । धातिमंधातधातनोसे विद्यास्पदत्वाद्रियेकदेशाम्पदेनासदादिनानेकातिक इति चेन्न, सकरविद्यस्पदत्वम्य हेतुत्वाश्यभिचारानुपपतत । प्रसिद्धं च सकरुविास्पदत्व भगवतः सर्वजञत्वमाध- नादतो नान्यः परमगुरुरेकाततत्त्वप्रकारनाद्‌ षटष्टविरंद्धवचृनत्वादविद्याम्पदत्वादक्षीणकल्मयसमूहत्वाचेति न तस्याभ्यानं युक्तम्‌ । एतेनापरयुर्गणधरादिः सूत्रकारपर्यतो व्याख्यातसलसेकदेय वियास्पदत्वेन देतो धातिमधातघातमत्विद्धेस्मामभ्यांदपरगुरुत्वोपपततेः । नन्वेवं प्रसिद्धोऽपि परापरगुस्प्रवाहः कथं तत्वा शोकवार्तिकम्रवचनम्य सिद्धिनिवंघन यनम्नस्य ततः पू्माध्यानं साधीय इति कथित्‌, तदरायानाद्धरम- विशेषोत्पत्तेरधर्म घवसात्तद्धेतुकविज्नोपणमनादमिमतणाखरप्रिसमाप्तितलतत्सिद्धिनिबंधनमित्येकें । तान्‌ प्रति समादधते । तेषा पात्रदानादिकमपि यास्रारंभास्रथममाचरणीयं परापरगुस्मवाहध्यानवत्तस्यापि धर्म- विदोपोतपत्तिहेतुलाविरोपायोक्तक्रमेण गासरसिद्धिनिवंधनतोपपत्ते । परममगनत्वादा्तानुध्यानं शाम- सिद्धिनिवधनमिलन्ये, तदपि तादृगेव । सत्पात्रदानादेरपि मंगरतोपपत्तः, न टि नितदरगुणमनोत्रमेव मंगलमिति नियमोम्ि खाध्यायादरेव मगरुत्वाभावप्रसमगात्‌ । परमात्ानुध्यानाद्धंथकारम्य नाम्तिकता- परिहारसिद्धिमद्रचनम्यान्तिकैराद्रणीयम्वेन सर्वत्र सख्यात्युपपत्तेम्तदाध्यानं तत्सिद्धिनिबधनमित्यपरे | तदप्यसारं । अ्रयोमारग॑समर्थनादेव वक्तुर्नाम्तिकतापरिहारघटनाव । तदभावे सत्यपि गाक्ञारंभे परमात्मानु- ध्यानवचने तदनुपफ्तेः | शिष्टाचारपरिपालनसाधनत्वात्तदनुध्यानवचनं तत्सिद्धिनिबधनमिति केंचित्‌ । तद॒पि ताहशमेव । खाध्यायादरेव सकलशिशचारपरिपालनसाधनलनि्णयात्‌ । ततः आाशख्स्योपतिहेतु- ल्त्तदर्थनिर्णयसाधनत्व/च्॒परापर गुरुप्रवाहम्तत्सिद्धिनिबंधनमिति धीमदृतिकर । सम्यबोध एव वक्तुः ज्ाोतपतिक्ञपिनिमित्तमिति चेन्न, तख गुरूपदेशायत्तत्वात्‌ । श्रुनज्ञानावरणक्षयोपत्मात्ुरूपदेशला- पायेपि श्रतक्ञानस्योतपत्तेनै तत्तदायत्तमिति चेन्न, द्रव्यभावश्रुतस्याप्तोपदेशविरहे कस्यचिदभावात्‌ । द्रव्यश्रत हि द्वादशांग वचनात्मकमाप्तोपदेशरूपमेव, तदर्ज्ञानं तु मावश्रुत, तटुमयमपि गणधरदेवाना भगवदह॑त्सर्वश्वचनातिशयप्रसादात्खमतिश्रुतज्ञानावरणवीर्योतरायक्षयोपशमातिशयाचोत्पद्यमा न कथमाप्ता-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now