वासुदेवहिण्डिप्रथमखण्डम् | Vasudevahindiprathamakhandam-1930

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vasudevahindiprathamakhandam-1930 by आत्मानन्द - Aatmanand

लेखक के बारे में अधिक जानकारी :

No Information available about आत्मानन्द - Aatmanand

Add Infomation AboutAatmanand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
चरियं ] ` कहुप्पत्ती । $ स्सति अहा बागरिओ अरहया । तओ पतीस परितोसविसपियहिययाए 'एबमेयं जहा भणिहि-त्ति अदिलसिओ । आहूओ से गब्भो देवो बंभकोगचुओ । समुष्पन्नो य से दोहलछो जिणसाहुपूयाए, सो य विभवओ सम्माणिओ | पुण्णदोहला य अतीतेसु नवसु मासेसु पयाया पुत्तं, सारयससि-दिणयराणुवत्तिणीहिं कंति- दित्तीहिं समालिंगियं, सुधंतवरकणगकमलकणियारसरसकेसरसबण्णं , अविसैन्नपुश्नवण्णं , 5 पसत्थलक्खणसणाहकरचरणनयणवयणं । फयजायकम्मस्स य से जंबुफललाभ-जंबुद्दीवा- धिवतिकयसमज्छनिमित्तं कयं नाम “जंबु'त्ति । धाइपरिक्खित्तो थ सुहेण वहिओ। कलाओ य णेण अणंतरभषपरिचिताओ दंसिअमेत्ताओ गहियाओ । पत्तजोब्णो य “साणु- क्रोसो, पियंबओ, पुषाभासी, साहुजणसेवगो' त्ति जणेण परितोसवित्थिन्ननयणेण पसं- सिज्लमाणो, अलंकारभूओ मगहाबिसयस्स जहासुहमभिरमह । 10 तम्मि य समए भयव॑ स॒ुहम्मो गणहरों गणपरिवुडों जिणो विव भवियजणमणप्पसा« दजणणों रायगिहे नयरे गुणसिलुए चेइए समोसरिओ । सोऊण य सुहम्मसामिणो आगमणं, परमहरिसिओ वरदिणो इव जटधरनिनादं , जंबुनामो पवहणाभिरूढो निज्लाओ । नाष्दूरे पमुक्षवाहणो परमसंविग्गो भयवंतं तिपयादिणं काडण सिरसा नमिङण आसीणो । तओ गणहरो(रेण) जंबुनामस्म परिसाए य पकदिओ--जीवे अजीवे य; आसवं , बंधं, 16 संवरं, निजरं, मोक्खं च अणगपजवं । तं सोडण भयवओ वयणवित्थरं जंब्ुनामो विरा- गमग्गमस्सिओ, समुदि परं तुद्टिमुषहंनो, वदिडण गुरं विन्नवेद--सामि ! वुव्भं अंतिए मया धम्मो सुओ, तं जाव अम्मापियरो आपुच्छामि ताव तुव्भं पायमूटे अत्तणो दियमा- यरिस्सं । भयवया भणियं--किध्चमेयं भवियाणं । तओ पणमिऊण पवहणमारूढो, आगयमग्गेण य पद्टिओ, पत्तो य॒ नयरदुवारं । तं च 20 जाणजयसंवाधं पासिङण वितेद-- जाव पवेसं पडिवाटेमि ताव कालादक्षमो हवेत, तं सेयं मे अन्नेण नयरदुवारेण सिग्घं पविसिड । एवं चितेडण सारही पमणिओ-सोम ! परावत्तेहि रह, अन्नेन दुवारेण पत्रिसि्सं । तओ सारदिणा चोडइया तुरया, संपाविओ रो जहासदिद् दुवारं । पस्सह य जवुनामो गजुपडिवद्धाणि मिटा-सतग्धि-कारचक्षाणि टंव- माणाणि परवबल्पहणणनिमित्तं । ताणि य से पस्समाणस्म चिंता जाया--'कयाइ यादं 25 ব্তল रहोवरि, तओ मे विसीटस्स मयस्स दुग्गदगमणं हवेज' त्ति संकप्पिङण सारि भणइ---सारहि ! पडिपहहुत्तं रह पदे, शुणसिरयं वेद्यं गभिस्सं गुरुसमीवे । “तह त्त तेण पडिवन्नं । गओ गुरुसमीवं, पय विन्नवेदह--'भयवं ¦ जावल्नीवं बंभयारी विहरिस्स' নি गिहीतबओ रहमारुहिडण नगरमागतो , पत्तो य नियर्मभवणं । १ तीए परितोसवसक्षिस० उ० ॥ २ कण्णिया० उ० ॥ ३ “सण्णं पस उ ० । सक्तपुम्ववश्षनपस” क० क्पुश्नवन्न पस संम० ॥ ४ परिक ली ह३॥ ५ ली ३ खं० विनाउ्यत्र- जुधर्ग संबार्ध गो०वा” । जुगो धसंबाध क ० सं०॥ ६ क ३४० विनाध्स्यत्र जली ३ | “जं गो २॥ ७ पाडेश क १ गो ३२३०॥ ८ थालयण्ण क १॥ পি




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now