सिध्दान्त चन्द्रिका पूर्वार्ध | Siddhant Chandrica Purvardh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Siddhant Chandrica Purvardh by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
टीकाइयोंपेत:-संज्ञामकरणम्‌ । ११ वेात्तरन्राप्यनुवत्यतामिति चेश्च । संज्ञापवकी विधिरानित्यों यथा स्यादित्येतदर्थ संज्ञाविधानम्‌ । त्तत्फल तु अभवीदित्यादौ पाक्षिको बृद्धयभाव इति ॥ अंत्यस्वशदिष्टिः॥१७॥ अयो यः स्वरस्तदादिव्णष्िसंज्ञको भवति॥ सुबो ०-अंत्यस्वरादिष्टिः । अते भवोऽन्त्यः ण्यः । अंत्यश्चासौ स्वरेत्य॑त्यस्वरः अत्यसखर आदियस्य सः अंत्यस्वरादिः । खराणां मर्ध्यऽत्यस्वर आदिर्यस्य सथु- दायस्य स रिसञो भवति । यत्र तु तदादिरन्यो वर्णो नासि त्न खरस्पैबात्यत्व व्यपदेशिवद्भाविन भवाति। यत्र चैक एवं स्वरस्तत्रापि व्यपदेशिवद्धावादेत्यत्वमस्ति । * यथा त्वदादिषु व्यपदैिबद्धावस्तु . डीकिको न्यायः। यथा यस्य बहवः पुघास्तस्य तस्मिच्‌ तस्मिन्‌ च्येष्ठमध्यमकनिष्ठव्यपदैशोऽस्ति यस्य त्वेकः पुत्रस्तस्य श्येष्ठादि- व्यपदेशस्तस्मिन्नेवेति । रिसंज्ञाप्रदेशाः यया पयां टेरित्यादयः । सौऽत्यस्वर आदिषर्णो यस्य स तदादिवणै इति ॥ तत्व ०-अत्यस्वरादिरितति । अन्त्यस्वर आदियैश्य स तथा । नत्वेव हलीषेत्यादों कथ रिसज्ञा अन्ध्य- स्व॒स्यादित्वाभावादितति चेत्सत्यम्‌ । व्यपदेरिवद्धवेनेति गृहाण ॥ - अँत्यात्पूव उपधा ॥ १८ ॥ अं्यादर्णमावरासपूरवौ यो वर्णः स उपधा्ंज्ञो भवति ॥ নদ सुबो ०-अंत्यात्पूबे उपधा । अन्ते भर्वोश्त्यस्तस्मात्‌ अँत्यादर्णात्पूबों वण उपधा- संज्ञोइस्ति । वर्ण इति कस्मात्‌ लब्धन्यायात्‌ । तथ्यथा अवध्यवधिमद्भावः सजाती- यानामिष मवतीत्युत्सगैः । रोके हि अमीषां बाह्मणानार्त्याप्पूषेमानयेत्युक्ते एक एवात्यादव्यवहितपूषे, आनीयते नह समदायः। तथेहापि वणोदल्यरब्ितः प्रौ षणे एष संजी न तु सणदाय इति । उयधासंन्नाप्देशाः नोपधाया इत्यादयः ॥ , तत्व ०-अन्त्यात्पू्व उपधेति । ननु वणोदिति सूत्रे अनुक्तं कस्माव्धमिति चेन्न पराण्यादिति ज्ञापका रहाण 1 अन्त्यादुपषेदयुक्तेऽपि पू्वशन्दस्यक्षिपः सृभवत्ति | नच परजन्दस्याक्षेपः संभतराति इत्ति वाच्य अन्त्यत्वभगप्रसगात्‌ । नहि प्रस्मिन्वणं सति पूर्वस्य अन्त्यत्वं॑ समवि एव सिद्धे यत्पू्ेमहणं तदग्यवहि- . तपूर्वस्यैव प्रहणोर्थम्‌ ॥ | हृस्वो रघुः ॥ ३९॥ सुवो ०-हस्वो रघुः 1 हखस्वरो ल्धुसंज्ञो मवति । - लधुसंज्ञापरदेशाः उपधाया रुषे(रित्याद्यः ॥ . विसगांनुस्वारसंयोगपरो गुरुदीधेश ॥ २०-॥ . सुवो०-विस्ानुस्वारसंयोगपसे ग़रुदीविश्व । विसर्गश्वाठुसारश्व संयोगश्र ते बि- « समोनुस्वारसंयोगा! विसर्योदुस्वास्संयोगाः परे यस्माद हस्वात्स विस गॉनुस्वारसयो- गपरो दसो छरसंन्नः । दीपैश्व गुरुसज्ञः ॥ च




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now