शिल्परत्न [भाग 1] | Shilpratna [Bhaag 1]

Shilpratna [Bhaag 1] by श्रीकुमार - Shrikumar

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीकुमार - Shrikumar

Add Infomation AboutShrikumar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सिल्पिकक्षणम] प्रथमोऽध्याय । निष्याद्यमा समाप्तः स्यात्‌ ताभ्यामेव हि नेतरैः । तयोरभावे तसपुतरैः दिष्येवौ कर्मतत्पैः ॥ २३ ॥ अथ चिच्पिरु्षणप्‌ । स्थपतिः स्थापनाहँ. स्यात्‌ सर्वशास्रविशारदः । न हीनाङ्गोऽतिरिक्ताङ्गो घार्भिकस्र दयापरः ॥ ३४ ॥ अमात्सर्योऽनसूयश्च तान्तिकः स्वभिजातवान्‌ । गणितज्ञः पुराणज्ञ आनन्दशाप्यदुन्धकः ॥ ३५ ॥ चित्रज्ञः सर्वदेशज्ञः सयवादी जितेन्द्रियः । अरोगी चाप्रमादी च स्प्तन्यसनवजितः॥ ३६॥ सुनामा दढबन्धुश् बास्तुवरियाभ्धिपारगः । स्थपतेस्तस्य शिष्यो वा सूत्रग्राही खतोऽथवा ॥ १७ ॥ स्थपत्याज्ञा(नधारी ? नुरोधी) च सवैकर्मविक्ारदुः । सूत्रदण्डप्रमाणज्ञो मानोन्मानप्रमाणवित्‌ ॥ ३८ ॥ तक्षणाव्‌ स्थूरसृक्ष्माणां तक्षक. स ठ कीर्तितः । মৃব্ষমন্্রী गुणी शाक्तः सर्वकमरतन्त्रकः ॥ १९ ॥ गुरुभक्तः सदा हष. स्थपव्यायनुगः सदा । तक्षिताना तक्षकेणाप्युपयपरि युक्तितः ॥ ४० ॥ बुडिकृद्‌ वर्धकिः प्रोक्तः सून्नआह्मनुगः सदा 1 एमिर्विनापि सर्वेषा कर्म कर्व न शक्यते ॥ ४१ ॥ तस्मादेष सदा पूज्यः स्थपलयदिचतश्यः ॥ ४१२॥ इति शिल्परले मुर्वादिलक्षण नाम प्रथमोडप्याय |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now