भाव संग्रह | Bhav Sangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhav Sangrah by विमल - Vimal

लेखक के बारे में अधिक जानकारी :

No Information available about विमल - Vimal

Add Infomation AboutVimal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
स भावसंग्रह: | अउदहउ परिणामिउ खयउवसमिउ तद्म उवा खडओ एए चेच पाणा भावा जीवाण हति जिवसेए+ ८ ॥ ओदयिकः पारिणामिक क्षायोपरामिकप्तशथोपरामिरकः.क्षपिकः। एत पच प्रधाना मावा जीवानां भवान्त जाव] >+ ॥ ^ श. ते चिय पञ्नायगया चउदहगुणटाणणामया भणिया । लहिऊण उदय उस्म खयउवसम खडं ह कम्मस्स ।॥९॥ ते एव पर्यायगताश्वतुद शगुणस्धाननामका भणिताः | छम्ध्वा उदयमुपशमं क्षयोपशमं क्षयं हि कमणः ॥ मिच्छा सासण मिस्सो अविरियसम्मो य देमविरदो य। विरओ पमत्त इयरो अपुव्व अणियटटि सुहमो य ॥ १०॥ मिथ्यात्व॑ सासादनं मिश्र आविरतसम्यक्त्व॑ च देशवबिरतं च | व्रिरतं प्रमत्तं दृतरदपूर्वमनित्रत्ति सुक्ष्म च । उवसंतखीण मोहे सजोईकेवङिजिणो अजोमी यं । ए चउदस गुणठाणा कमेण सिद्धां य णायव्वां ॥ ११॥ ~~~ १ णइ चेअ चिअन्च एवार्थे ।२ य.ख। ३ अजोईओ, ख। ४ सिद्धा मुणे- यब्वा ख | ५ अस्मादस्रे व्याख्येयं गाथासूत्रद्रयस्य ख-पुस्तके--- अस्य चतुदशगुणत्थानस्य विवरणा क्रियते, मिच्छा-मिथ्यात्वगुणस्थाने १1॥ सासण-सासादमगुणस्थानं २ पिस्सो-मिश्रगुणस्थानं ३। अविरियसम्भो- अविरतसम्यर्दशटिगुणस्थानं, तत्कथं ! सम्यक्वमस्ति तरतं नास्ति ४। देसविरभो य~-विरत।विरत इत्यर्थः, तत्कथ ? स्थावरप्रवृत्तिव्नसनिवृत्तिरित्यर्थ:, एकदेशविरत्त- श्रावकगुणस्थानं ५. । विरया पमत्त इति कोऽर्थः यतिःवे सत्यपि भा समन्तात्‌ पंचदशप्रमादपद्दित इत्यर्थ इति गुगस्थानं षष्टं ६ । इयरो-अप्रमत्तः पंशश्शप्रमाद- रद्ितो महान्‌. यतिरिव्यर्थं इति सप्तगुणस्थानं ७ । अपुव्व-अपू्करणनापगुण- थानं ८ । अणियद्टि-अनिद्रत्तिनामगुणस्थानं तस्मिन्‌ गुणस्थने व्याणवनाऽस्ति




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now