सुबोधिनी पध्दिति: | Subodhini Padhdithi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Subodhini Padhdithi by समवेदा वचस्पति - samaveda vachaspati

लेखक के बारे में अधिक जानकारी :

No Information available about समवेदा वचस्पति - samaveda vachaspati

Add Infomation Aboutsamaveda vachaspati

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
क ६१ श् सामवेदीय-सुबोधिनीपद्धतो (न ५ ভিসি उपविदय प्रारोप्स्यमाणमड़लकपणो निर्विष्नपरि समा प्ि क्कामो विना- यकम्पुजयेत्‌ । यथा--पूजापहारान्‌ समानीय कुशयवनरन्य।दाय देशकालौ सड्भात्ये कत्तव्यायुककर्मणा निर्विध्नपारिसमाध्रिकामों गणपतिपृजा- महडुरष्यू, हांते सड्ूलप्य शुद्धादकगन्धपुष्पादिकमधपात्रे कृत्वा कुशाग्रहततश्जल सस्पृद्य गायन्याऽभिपन्न्य तेरवङ्ुक्षारेस्तन्नल सग्हा तन कुशाग्रगृहा तजलन पूजाद्रव्याणि सम्प्रोक्ष्य गणपतिमावाह येत्‌ । ४० भूमुंबः स्वः विंनायक ! इृहा55गच्छेति स्थण्डिले मृत्तों वा विनायकमावाहाह तिष्ठति सस्थापयेत्‌ । ततः ॐ विनायकायेदमाघ ने नमः इत्यासन दृत्वा इदं पाच विनायकाय नप इति पायप्र । अथवा ॐ तत्पुरुषाय विद्महे वक्र तुण्डाय षौपहि तन्नो दन्ती भचो- द्यात्‌ इतिगणपातेगायत्रया पाचयादुयुपचाराः कत्तेन्याः। एवं एषोऽ. पः, इद्माचमनायम्‌ , इदं स्नानम्र , इद पुनराचमनीयम्‌ , इदं व्रम्‌ › इदं यज्ञ पवतम , एष गन्धः, एतानि पृष्पागे, एथ पूपः) एष दपः, इद चव्यम्‌ , इद्‌ पुनराचमनीयम्‌ , तत আহা- | तकम्‌, परदगिक्ता, स्तुतिः, अञ्चि बध्वा- ॥ छम्ब! द्र नमस्तुभ्य सततं मादकम्रेय । अविध्नं कुरु मे देव ! सर्वेकार्यघु सर्वदा ॥ एव सतुत्वा नमस्कृत्याउज्ञाढं बध्वा अनया मया क्ृतया पूजया विनायकः १।यताम्‌ । एव पूजां निवेद्य “ॐ विनायक क्षमस्व ₹।त विपतजयत्‌। ना चेत्‌ भारञ्वमङ्गलकमणो निर्विष्नपरिप्तमाप्नि कमः त्यहं विनायकं पृजयद्‌, कपसमाप्तिपयन्तम्‌ । तदुत्तरं विष- ` जयत्‌ । इति गभपतिपूजाप्रयोगः अथ ब्राह्मणाना निमस्चणन्र्‌ । परमात्साहवान्‌ श्रीप. दणपातामष्टदवत च सस्मरन्‌ स्वय सायङ्का रोत्तरं द्िजायतने गत्वा अतज्ञाङशटो भक्त पूवक परणम्य शुभासने प्राडमु्ख विभरदरयं इप्‌ হস स्वयमु पद वा उदड्मुखा दक्षिण जान्वाच्योपविव्य सयवह रतन




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now