प्रबोधचन्द्रोदयम् | Prabodhchandrodayam

Prabodhchandrodayam  by रामदास दीक्षित - Ramdas Dixit

लेखक के बारे में अधिक जानकारी :

No Information available about रामदास दीक्षित - Ramdas Dixit

Add Infomation AboutRamdas Dixit

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१1. चन्द्रिका-प्रकाशाख्यदीकाद्ययोपेतम्‌ ` ५ अपिच अन्तनौडीनियमितमरुद्धितव्रह्मरन्धं खान्ते शान्तिप्रणयिनि समुन्मीरदानन्दसान्द्रम्‌ । পপি अविद्यानिश्ृत्तिः फरमिति । मैवम्‌ । अख रूपक नारकभूमिक्वेदान्तश्षान्नङ- पलादविद्यानिषृत्यानन्दावासिरूपप्रयोजनद्रयनिर्देलः । अत्रेदमुपसंदरति-~ अस्मिन्नाटके मुखप्रतिमुखसंधिषु रामायणादिषिविव चित्रतुरगादिप्रतिपत्तितुल्य प्र- तिपत्त्या काव्यभ्रवणानम्तरं विभावाद्यनुषंधानवतां सचेतसां खमनन्तरमेवर रसा. खादसमुद्धूतो विगकितवेयान्तर आनन्द उदेति । निर्वेहणसंधौ तु बिगितवेया- न्तरः साक्षाद्रह्मानन्द एव । अतोऽत्र पश्वमाङ्कपयेन्तमारोपितविषयजन्य आनन्दः । षष्ठाङ्के तु खकूपानन्द एव । अविद्यानिवृत्तिरपि खरूपानन्द एवेति वक्ष्यत इति न काचित्क्षतिः । ननु नाटके शान्तरस निर्विक!रलाद्िभावादि- गम्यलाभावान्न प्राधान्यम्‌, अतः खरूपानन्दो नाटकाभिन्यङ्गयो न भवती- ति चेत्‌ । मैवम्‌ । शान्तरसोऽपि विभावानुभावव्यभिचारिसंयोगनिष्पन्नः, अतः प्रधानतया नाटके प्रतिपा्यसय शान्तरसख प्राधान्यं तदिद হীরাকিত্রে- नोपनीयते । अङ्गाङ्गिभावेन निबन्धनात्‌ । यथोक्त ध्वनिकृता-अविरोधी নি- रोधी वा रसोऽङ्गिनि रसान्तरे । परिपोष च नेतव्यो यथा स्यादविरोधिता ॥* इति । एतच्च पुरस्तान्नाटकान्ते सम्यङ्धिकूपयिभ्यामः । उपास्मइ इदयनेनाधिका- रिणः सूचिताः ॥ १ ॥ आत्मवुष्टयधीनलान्मङ्गलाचरणस पुनरपि मङ्गलान्त- रमारभते--अन्तनीडीनिय मितेदयादि । नाञ्य इडा-पिद्गलायासासामन्तः नादीनां द्वारेषु नियमितो निरुद्धो मश्द्रायुः । उषुम्राप्रविष्ट इति यावत्‌ । य- दान्तनाच्यां सुषुम्नायां नियमितो नियमेनेतरनाडीद्रारनिरोधेन सुषुम्नां प्रवेशितः तेन साध ल्धितमतिक्रान्तं ब्रह्मरन्ध्रं सदल्कमण्द्वारं येन अलयग्ज्योतिषा तत्‌ । 00 040 পাস रत ११८ १0/00 व পসরা ট্রি ८१. ^ निमीलति नदइयति । आत्मस्वरूपातिरिक्तं न भवति । ब्रह्मस्वरूपेण तिष्ठतील्य्थः । तत्र दृष्टान्तः । स्नग्भोगिभोगोपमम्‌ । स्नजि मालायासमुत्पन्नो यो भोगिभोग: सर्पदेह- स्तेनोपमेयम्‌ । तथाचायमर्थ:--मालातत्त्वसाक्षात्काराभिन्न: सर्पदेहीो न भवति किंतु तत्खरूपेणावतिष्ठते, एवं अक्षाद्वेतसाक्षात्कारात्स्ररूपातिरिक्तरूपेण प्रपन्नो न तिष्ठतीति । एवं च सति अज्ञाननिवृत्ति; प्रयोजनम्‌ । प्रयोजनकामोऽधिकारी । प्रति- पाग्प्रतिपादकभाव: संबन्ध: । ऐक्यममिवेयमित्यादि प्रदर्दितम्‌ ॥ १ ॥--अपि- श्वेति । प्राक्तनमङ्गरसमुचयाथोऽपि चञ्चन्दः ।--भन्तरिति । चनद्राधमौरेश्वन््र्े- सरस अल्यग्ज्योतिजेडानूताइंकारादिभ्यः प्रातिकृस्येन सत्पशज्ञानानन्दादिरूपत्वेना- ह




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now