अथर्ववेदभाष्यम खंड 6 | Atharwedbhasyam Khand 6

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharwedbhasyam Khand 6 by क्षेमकरणदास त्रिवेदिना - Kshemkarandas Trivedina

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ ৭৩9 ] সত ৪ षष्ठं काण्डम्‌ ग 4 ( ९९८३ ) भ षाथं-( त्वष्टा ) सच का बनाने वाला, ( पज्ञन्यः ) सीखने चालला ( ब्रह्मणः) ब्रह्माण्ड का ( पति; ) रक्षक, ( अदिति: ) अविनाशी परमेरव (( पुत्री; ) पुत्रों ओर (भ्रातृभिः) श्राताओं के खहित (में ) मेरे ( देव्यम ) देवताओं के हितकारक ( वचः ) वचन को ओर (न: ) हमारे (বাংল) अजेय, ( त्रायमाणाम ) रक्षा करने वाले ( सहः ) बल्ल की ( तु ) शीघ्र ( पातु ) रत्ता करे ॥ १॥ सावाय--सब मलुष्य परमेश्वर की उपासना प्राथेना करते हुये पूर्ण बल प्राप्त करके अपने कुटम्बियों की रक्षा करे ॥ १॥ उसो नगो वरुणा मित्रो अर्थ सादिति: पानन्‍त मरुतः । अप तस्थ दूषा गमेद्सिह ते यावयच्छन्न॒गन्तितस्‌ 0२७ श्य; । भगं; । वद॑शः । जिचः । आर्य मा। अदितिः । पान्तु । मरुत॑ः । अपं । तस्यं । द्वंषः । गमे त्‌ । सि-हुतः। य॒वयत्‌ । জাল म्‌ । अन्ततस्‌ ॥२॥ है भाषाथ--( अंशः ) विभाग करने वाला, ( भगः ) सेवने योग्य (वरुणः) अपान वायु, ( मित्र; ) प्राण वायु, ( अयमा ) अन्धकार नाशक सूर्य, ओर ( अद्ति। ) अदीन भूमि ( मरुतः ) शर देवताओं की ( पान्तु ) रक्चा करें।चे ( अभिहु तः ) कुटिल शील ( तस्य ) हिखक चोर के (द्वंषः ) दुष्टता को म ९--( त्वष्टा) अ० २।५।६ । स्वंखष्टा (मे) मम ( दैन्यम्‌ ) देव-यञ. । देवहितम्‌ ( वचः) वाक्यम्‌ ( पर्जन्यः) आ० १।२। १ । सेचकः ( ह्मणः ) रदस्य जगतः ( पतिः ) पालकः ( पुरै; ) अस्माक सुतैः संह ( भ्रातभिः) खूहोदरेः ( शरदिः) अण २।२८। ४। छ्विनःशी परमेश्वरः ( ख ) क्लिष्रम्‌ ( पातु) रत्तु (नः) अस्माकम्‌ ( दुस्तरष्‌ ) दुस्तरणीयम्‌ । अजेयम्‌ ( त्रोयमाणम्‌ ) रक्तकस्‌ ( सह: ) बलम्‌॥ २--( अंशः) विभाजकः (सगः) सजनीयः । सेवनीयः (वरुणः) अपानः ( मित्र; ) प्राणः ( अयमा ) अ० ३ । १७ । २ । अन्धकारनाशक आदित्य: (अदितिः) श्र० २।२८] ४। अदीना भूमिः (पावतु ) रक्नन्तु ( मख्तः ) ऋण १५। १० | १। शूरान्‌ देवान्‌ ( भ्रप ) दूरीकरणे ( तस्य) तद्‌ हि सलायामू-ड ¦ हि स- र




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now