शतकत्रयम | Shatakatrayam

Shatakatrayam by भर्तृहरि - Bhartrihari

लेखक के बारे में अधिक जानकारी :

No Information available about भर्तृहरि - Bhartrihari

Add Infomation AboutBhartrihari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
नीतिशतकप्‌ १। १७ ` सै यै०--इदानी ससत्ततेः प्रभावं वर्णयति । जाव्यमिति । सत्तङ्गतिः स्रु जनानां समागमः धियः ुद्धेजीडवं मन्दता हरति, वाचि वाण्यां सत्यं सिंचति, मानस्योन्ति दर्द दिराति ददाति, पापमपाकरोति दृरीकरोति. । चेतधित्तं प्रसादयति पतन्नतां नयति । दिक कीतिं यकः तनेति विस्तारयति । एवच सत्सद्नतिः पुसां विथ न करोतीति कथय वद्‌ वसन्त- तिठकाषरत्तमिदम्‌ ॥ २६ ॥ भा० टी०--सज्जनोकी संगाते वुद्धिकी मन्दताको नाश करतीदं, वा णीको सत्यताकी धारासे सीचती है, मानको वढातीई, पापफों दर करदीह, वित्तको. मरसन्न रखती, ओर चारोयर यको पाती, पिर वतासो यह्‌ मनुष्यको क्या २ टाम नदीं पहुचाती ॥ २३ ॥ दोदा--भडताई मतिकी हरत पाप निवारत अद्भ । कीरति सल प्रसन्नता देत सदां सत्सद्घ ॥ २ ॥ जयन्तं ^ २ न्तें ते सुकृतिनो रससिद्धांः कबवीश्वरों: ॥ नस्ति येषौं यरराःकये जरामरर्णजं भयम्‌ ॥ २४ ॥ सं० टी०--अपघरुना रससिद्धकवीश्वरा्णां सर्वेकपलमाह । जयन्तीति । रसु दायं ' दिपु सिंद्धा: परिवृणों: सुझतिनः पुण्यवन्तः 4 सुती पृण्यवान्‌ पन्य ह्यपरः | ते कद्ध कविश्रेष्ठा: जयान्ति 'सर्वोत्कर्पेण वर्चन्ते |: ते के, येषां यदाःवाये कीपिरूपदेह जरा ঘন মণেঘ ताभ्यां जातं भयं नासि । अनुष्टवुदरत्तमिदम्‌ ॥ २४. ॥ का? टी०--जय होनेसे प्रण्यात्मा प्रयीधरोकी जिनने रसोंक्रो सिझ किया, भर जिनकी यशरूपी फायाको बुढ़ापे ओर मत्यसे भय नहीं ह॥ २९ दोहा-सबसे ऊंचे सुकवि जानत रसको सोत । जिनके जसकी देहकी जरासरण नहि होत || २४ ॥ सूतुः सच्चारित: सती प्रियतमा स्वॉसी प्रसादोन्‍्मु्खः । स्नि््ध॑ मिन्रेंसवर्शकः परिजनों निःछेशलेशी मरने आकौरो रुचिरें: स्थिरश्व विभेवो विद्यावर्दोत मुखम। तुँट्टे विएपह।रिणीएदहेरी संप्राप्येते देहिनी | २५ ॥ म




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now