कातन्त्र व्याकरण | Katantra Vyakaranam

Katantra Vyakaranam by श्री मद भावसेन त्रैविद्यदेव - Shri Mad Bhavsen Traividyadev

लेखक के बारे में अधिक जानकारी :

No Information available about श्री मद भावसेन त्रैविद्यदेव - Shri Mad Bhavsen Traividyadev

Add Infomation AboutShri Mad Bhavsen Traividyadev

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
स्वरसन्धिः । ९ ए अय्‌ ॥ ४८ ॥ एकारो अय्‌ मवति असवर्णे परे न च ` परो लोप्य: । नयनम्‌ । चयनम्‌॥ नै अकः । चै अकः । इतिस्थिते । ऐ आय ॥ ४९ ॥ रेकार आय्‌ मवत्यसुवर्ण परे न च प्रो रोप्य: । नायकः । चायकः ॥ छो अनम्‌ । पो अनम्‌ । इति स्थिते । आओ अघ्र्‌॥५०॥ ओकारो अव्‌ भवति असवर्णे परे न च परो लोप्यः । छवनम्‌ । पवनम्‌ ॥ ढो अकः । पौ অন্ধ: | इति स्थिते । अओतै आव्‌ ॥ ५१॥ ओकार आव्‌ भवत्यसवर्णे परे न च परो लोप्यः । लवकः पावकः | गो अनिनम्‌ इति स्थिते । “ गोर इति वा प्रकरुतिः ॥ ५२ ॥ गोब्दस्य वा प्रकृ- ति्ैवत्यकारे परे । गो अभिनम्‌ । गोऽजिनम्‌ । गवाजिनम्‌ ॥ गोअ- शौ । गोहा । गो उष्टौ । मो एट्कौ । इति स्थिते ॥ / अवः खरे ॥ ५२३ ॥ गोराब्दस्य अवदेद्रो वा भवति स्वरे परे । मो अश्वौ । गवाश्रो गोंश्ो । गंवेहा । गवीहा । गवोष्टी । गवुष्ठो । गवैढकी । गवेलकी ॥ गो अक्ष:। गोइनन्‍्द्रः । इति स्थिते । अक्षेन्द्रयोनित्यम्‌ ॥ ५४ ॥ गोशब्दस्य नित्यमवादेशो भवति अक्षेन्द्रयोः परतः । गवाक्षः । गवेन्द्रः ॥ ते आहुः । तस्मै आम्ननम्‌ । पयो इह । अपो इन्दुः । इति स्थिते । अयादीनां यवलोपः पदान्तेनवालोपेतु ष क्रुतिः ॥ ५५ ॥ पदान्ते वतेमानानां अयइत्येवमादीनां यवयोर्लोपो भवति न वा रोपे तु प्रकृतिश्च भवति । त आहुः । तयाहुः । तस्मा आसनम्‌ । तस्मायासनम्‌ । पट इह । पटविह । असा इन्दुः । असा- विन्दुः ॥ नै ऋ अद्‌: । रे उ अणः । मै ऋ उतः । ओ उ इन्दुः। रिपु इ उदयः । इतिस्थिते । खरजौ यवकारावनादिस्थौ लोप्यौ व्यज्लने ५६ अनादिस्थौ सखरजो यवकारौ रोप्यौ भवतो व्यज्ञने परे । नारदः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now