वराहपुराणम् | Varaha Purana

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Varaha Purana  by पंडित हरिशिकेसा शास्त्री - Pandit Hrishikesa Sastri

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित हरिशिकेसा शास्त्री - Pandit Hrishikesa Sastri

Add Infomation AboutPandit Hrishikesa Sastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
दितीयोऽष्यायः । १२ এ तत्र प्रियत्रती राजा महायज्वा तपीवलः ॥-५६। । स चेष्टा विविधेर्यन्नविपुलेभूदिदचिरैः। सप्तद्वीपेषु संसखाप्य भरतादीन्‌ सुतात्रिजान्‌। सवं विश्रालां वरदां गला तेपे महत्तपः ॥ ५७ । तस्िन्‌ खितस्य तप्रसि रान्नो वै चक्रवर्तिनः । उपियान्रारदस्त तः दिषृकद्ैचारिणम्‌ ॥ ५८ । सदृष्रानार्दं व्योमि ज्वलद्वास्करतेजसम्‌ । अभ्युयानेन राजेन्द्र उत्तखौ हरपि तस्तदा ॥ ५९ । तस्यासनच पायय सम्यक्‌ জলা লিনত্য वे खागतादिभिरलापैः; परस्रमवेाचताम्‌ ॥ ६०। कधान्ते नारद्‌ं राजा पप्रच्छ ब्रह्मवादिनम्‌ ॥६१। प्रियव्रत उवाच । भगवन्‌ किचिदाशय्यैमेतस्मिन्‌ क्षतसंज्निते। युगेद्ष्टं खतं चापि तन्मे कथय नारद्‌ ॥ ६२। नारद्‌ उवाच | अआखन्धमेकं दृष्टं मे तच्छृणुष्व प्रियव्रत । ्यस्तनैऽदनि राजेन्द्र श्वेताख्यं गतवानदम्‌ ॥ ९२॥ दीपं तच सथ दं फुलपङ्जमालिनमूरध । सरसस्तस्य तीरे तु कमारी य॒लेएचनाम्‌ ॥ ६४ । ‡ . उपैग्रादिति भरते लिङ््‌ श्राम्‌ । নক্জাঘল चेति (ग)। দুল্পণন্বলনাহ্যিনলিনি (ख) ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now