जैन दर्शन आत्मदृव्यविवेचनम् | The Treatment Of Soul In Jail Philosophy

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Treatment Of Soul In Jail Philosophy  by राजाराम शास्त्री - Rajaram Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about राजाराम शास्त्री - Rajaram Shastri

Add Infomation AboutRajaram Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
राकमरेक्षभिभः प्राचार्य: एम० ए०, एल० टी०, साहित्याबाय: ऑऔमहाबीरबिश्यविज्ञापीस्ठय प्रस्तोता (अ० प्रा०) नई, दिल्ली संस्कृतविश्वविद्यालय:, वाराणसी दि० ३०-७-१६७३ दिल्लीस्थस्य श्रीमहावीरविष्वविद्यापीटस्य जंनदशंनविभागाध्यक्षपदभाजा पटरिथोपाह्डार्टरमुक्ताप्रसादेन साष्यवसायं प्रणतो “जेनदंन आतमद्रव्यविवेचनयु' इत्याख्यः शोघश्रबन्धो मयाऽवरोक्रितः । ब, त्मविषयकदुरूहृविवेचनस्यापि सारल्येन समू- पर्थापनम्‌, दासंनिकर्वैभिन्न्यस्य निरूपणमित्यादिरवेशिष्ट्‌यसम्पन्नोऽ्यं प्रबन्धो दशेनाध्ये- तृणामनुसन्धातृणाञ्च महृतीभूपक्ृति विधास्यतीति इटं विश्वसिमि । रामनरेकभिशभः श्रध्यक्षः, जनदक्षेनविभागस्य, वाराणसेय-संस्कृत-विश्व विशालय', ३००६-०१ ६७३ भारतसवबंकारार्थसाहाय्येन भगवतो महावीरस्य २५० ०तमनिर्वाणमहोत्सव- प्रसद्भ॑ प्राच्यविद्याशोधअकादम्या शोधग्रन्थमालान्तगंतं प्रकाश्यमानों डा० मुक्ताप्रसादस्थ 'टेरिया' इत्युपाह वस्य “जैनदर्शन आत्मद्रव्यविवेचनम्‌'”' इत्याख्य: शोधप्रबन्धों जैन- वाइमयाधारेणाहंंदुदार्श निकसिद्धान्तें: परिपुष्ट आधुनिकविश्लेषणपद्धत्या च ग्रथित आत्म- स्वरूप निरूपयति । णोधप्रबन्धेऽर्मिन्‌ जेनेतरदशंनीयाऽऽत्म विषयकमान्यतानां समीक्षा- त्मकविवेचनदिशि जंनीयाऽऽत्मसिद्धान्तानां संशोषिते नूत्ने च परिवेशे प्रस्तुतीकरणम्‌, विषयप्रतिपादनपृष्ठभूमौ सबलाभियु क्तिभिर्जेनदर्शनस्‍्य नास्तिकत्वनिरास:, प्राचीनत्व- साधकप्रमाणानां समविशः, द्रव्यव्यवस्थाया वेज्ञानिकरृष्टयनुबूल सामयिकस्वरूपेण प्रतिपादनञ्च कृतेवें शिष्ट्यमुपादेयत्वञ्च पुष्णन्ति । विद्व॒त्परिवारेण समाहतः सन्नयं प्रबन्धों मुक्ताप्रसादं॑ मौतवितर्क: नितरां प्रसीद- यत्वित्यभिलष माण:--- अमृतलाल:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now