सन्मतितर्क प्रकरणम | Sanmtitark Prakaranam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanmtitark Prakaranam  by पण्डित सुखलालजी - Pandit Sukhlalji

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित सुखलालजी - Pandit Sukhlalji

Add Infomation AboutPandit Sukhlalji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
११ विषयः पृष्ठम्‌ ६४ गाथाव्याख्या । ७४५९ भर्थवरात्‌ सूत्रस्य निष्पत्तिन तु निरपेक्षस्रमात्रेणार्थस्येति कथनम्‌ । # ˆ ६५ गाथाव्याख्या । ७४६-७५५ अधीतसत्रस्यार्थसंपादने प्रयल्लाभावे शासनविडम्बकत्वकथनम । ७७६ निभ्रन्थानां वसखपाजादिनिचेधकस्य दिगम्बरीयमतस्य पूर्वेपक्षतयोपन्यासः । हा सिद्धान्तिना पूरवेपक्षं प्रतिविधाय निग्रन्थानां धमोपकरणतया बखपात्नादिधारणस्य समर्थनम्‌ । ७४७७ भरतिमाभूषाया आगमषिहितत्वसमर्थनम्‌ ७५७ ६६ गाधाच्याख्या । ७५५ बहुश्वुतत्वादिदपौत्‌ तात्प्यापरिज्ञानाश्चानिशितश्षाख्रा्थस्य सिद्धान्तप्रयनीकत्वकथनम्‌। » ६७ गाथाव्याख्या । 9 क्रियाप्रधानानां शञानयोगमसाधयतां क्रियाफलासुभवाभावकथनम्‌ | नं ६८ गाधाव्याख्या । ৩০৪ श्ानक्रिययोरन्यतरयेकल्ये मोक्षफलवन्ध्यत्वकथनम्‌ । ऋ ६९ गाथाव्याख्या । ৩০৩ अनेकान्तमयत्वेन जिनवचनस्य स्तवनं पार्यन्तिकमङ्गटबिधानं च । > सप्तभङ्गधादिभदद्रौनेनानेकान्त समर्थनम्‌ । 9 प्रासड्रिकी निग्रदस्थानखरूपपर्यालोचना । ७५९




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now