विक्रमंकदेवचरित महाकाव्यम् भाग - 1 | Vikramankadevacharitam Mahakavyam Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vikramankadevacharitam Mahakavyam Bhag - 1 by विश्वनाथ शास्त्री - Vishvanath Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about विश्वनाथ शास्त्री - Vishvanath Shastri

Add Infomation AboutVishvanath Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ३ ) काव्यं सवंत्र पाठ्यपुस्तकत्वेन नियोजितं दृश्यते । स्वभावत एवा5किज्चनानां संस्कृतच्छात्राणां सम्पूर्ण महाकाव्यक्रये धनबाधा मा भूदिति घधिया सप्तसर्गान्तभागों बुद्धया पृथक्‌ प्रकाशितः । अस्य महाकाव्यस्य महत्त्वं किमु वणेनीयम्‌ । विविधच्छन्दसामल ड्भाराणां नतनोत्प्क्षाणां गभीरध्वनीनाल्चाऽऽकरेऽस्मिन्‌ महाकाव्ये कालिदासभारव्यायमर- कीत्तिमतां महाकवीनां पदे पदे स्मरणं भवतीत्येत्काव्यानुशीलनचणानां नाऽविदितम्‌ । रसमाधुरीप्रवाहुपरम्पराणां निधिरूपमेतन्महाकाव्यं ब्रह्मास्वाद- सहोदरानन्दं समप्यं हषेयत्येव पाठकान्‌ । एेतिहासिकमिदं महाकाव्यं संस्कृत- विद्रँस एतिह्यरसानभिन्ञा इति पाइचात्यानां सवलमाक्षेपं दूरत एव शतधा करोति । एेतिहासिके काव्ये भूगोलस्य ज्ञानं सापेक्षम्‌ । अतो5त्र तात्कालिक-भारत- मानचित्र प्रकारितम्‌ । तेन चरितनायकस्य विजययाव्रासु भारते कत्र कत्र गमनं जातमिति च्छात्राणां सुस्पष्टं भवेत्‌ । विद्याथिनां सोकर्यार्थमत्र परिशिष्टेपु प्रधाननाम्नामनुक्रमणिका5कारादिक्रमेण सप्तसर्गान्तर्गतश्ठोकसूची सूक्तिसंग्रहर्च संकलिताः । तवव ग्रन्थनायक ग्रन्थ- ञ्चाऽवरम्ब्याभ्ययावत्प्रका शितानां रेखानां पृस्तकानाञ्च सूची संयोजिता । येन सौभाग्यात्संस्करेतच्छावरेष केपाल्चिदस्मिन्विपये वििष्टाघ्ययने नवीनाविष्करणे च्छा जागति चेत्तपामायासमन्तरेव सवं पूर्वजातं विदितं भवेत्‌ । टीकारेखने श्रीमतां पण्डितवर्याणां श्री रामकरुवेरमालवीयानां साहाय्यं प्रत्येक स्गन्ति प्रेम्णा स्वीक्रतमेवेति ते धन्यवादार्हाः । श्रीमतः पूज्यवर्येभ्यः श्री वल्देवो- पाध्यायभ्य एम्‌. ए. साहित्याचा्यंभ्यो हिन्दृविश्वविद्यालयीय-भारती विद्यालया- (11०५ † [1५५०1०2 ५) ध्यापकेभ्यः सहस्रशो धन्यवादा वितीरय॑न्ते । ব্রলানা- टीकायामन्यत्र च यथोवितप्रामशप्रदानेन परमनुगृहीतोश्टम्‌ । श्री पं. राज- नारायणशर्भाणो हिन्दू विश्वविद्यालयीय-संस्कृतमहाविद्यालयव्याकरणविभागाध्यक्षा धन्यवादेरभिनन्यन्ते । यैस्सहर्ष सर्वेदेव कठिनाप्रयुक्तशब्दसिद्धों स्वानुपमशब्द- रास्वरज्ञानेन शाब्दसिद्धि संसाध्य महानुपकारः कृतः । श्रीमन्तो बटुकानाथशा स्त्रि- विस्ते-महोदया एम्‌. ए. साहित्याचार्यां राजकीयसंस्कृतमहाविद्यालयसादहित्यशास्त्रा- ध्यापकाः सारीर्वादं धन्यवादानर्हन्ति । यैरामूलचूलं संस्कृेतहिन्दीव्याख्यासहितं रेखरूपमिदं निभाल्य बहूषु स्थलेषु विशेषतोऽल द्भुारनिवेशे कविमात्रगम्यदुरूह्‌- विचाराणां निर्देशं कुवंद्धिरत्र गुणाधिक्यमुत्पादितम्‌ । चिरायुष्मतो विनायक-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now