वेदान्तकारिकावली बुच्ची वेंकटाचार्यकृता | Vedantakarikavali Of Bucci Venkatacharya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vedantakarikavali Of Bucci Venkatacharya by कृष्णमाचार्य - Krishnamacharya

लेखक के बारे में अधिक जानकारी :

No Information available about कृष्णमाचार्य - Krishnamacharya

Add Infomation AboutKrishnamacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शशा सिद्धमिति सर्वे रब्दाथिदचिच्छरीरके परमातमनि परयैवस्यन्तीति सिद्धम्‌ । तेन “ सर्वे खल्विदं ब्रह्म ” ““ रेतदात्म्यमिदं सर्वम्‌ “ अयमात्मा ब्रह्म” ““ तत्वमसि” “स ब्रह्मा स हिवः सेन्द्रः इत्यादिसामानाधि- करण्यं तत्तस्मकारकनरह्मपरस्वेन सुसंगतं वेदितव्यम्‌ । राठ्दानां प्रामाण्यं स्वतः, अप्रामाण्यं परत इति सिद्धान्तिनः । नैयायिक स्तु वेदस्येश्वरकतकलं प्रतिपिपादयिषवस्तदनुबरूलं शब्दानां परतः प्रामाण्यं संगिरन्ते । तत्त वेदस्य नि्यलवादसंगतमिति ध्येयम्‌ । अतो वेदाः पाञ्चरात्रादिस्मृतयश्च वेदाविरुद्धाः खतः प्रमाणभूताः । ननु वासुदेवात्संकर्ंणनान्नो जीवसमष्टितत्त्वस्योत्पत्तिचचनात्‌ वेद- विरुद्ध पाश्चरात्रमिति चेत्‌, अनवधाननिबन्धनमिदं चोचम्‌ । तथाहि- ‹‹ अजायमानो बहुधा विजायते ` ^ तोयेन जीवान्‌ व्यससजं भूम्याम्‌ , “° प्रजापतिः प्रजा असृजत '' इत्यादो परग्रह्मणो जीवस्य चो्यत्तिवचनात्‌ परस्परव्याहतवेनप्रामाण्यं वेदानामिति कुचो यः समाधिः, स एवा- त्रापीति न किचिदेतत्‌ | नन्वास्मनिस्यत्वोस्त्ोर्वेद एव कथनात्‌ यथाकथंचिनि्वाहस्तत्रावश्यकः ; पाश्चरात्रे तु सर्वत्र जीवोत्तिरेबोच्यते, न कुत्रापि तच्नियतेति न तथा निर्वाहावदयकतेति चेत्‌, तदिढ- मद्पश्रतानां चोचम्‌ । पाञ्चरात्र एव, ^ स॒ छनादिरनन्तश्च परमार्थेन निश्चितः ' इत्यादिवचनानां बहुशो दशनात्‌ । समत्रेगुण्या मूरप्रकृतिर्विश्वपरिणामिनी । सेवाग्यक्त मित्युच्यते । मूलप्रकृतित्ावस्थातः पृवेमक्षरविभक्ताविभक्ततमोहूपास्तिलोऽवस्थाः प्रमाण- सिद्धाः । यस्यामवस्थायां गुणसाम्यमप्यस्फुरं तदवस्थायास्तस्याश्चेतनसमष्टि- गर्भत्वमक्षरशब्देनोच्यते । न तु चेतनमात्रं, तस्य तमोविक्ृतित्वविश्वोपादान- त्वायोगात्‌ । अतः स्वै वस्तुजातं चिदचिदात्मकमिति सिद्धान्तः । तदाह , पराशरः--““ प्रधानादि विशेषान्तं सवै चिदचिदात्मकम्‌ ” इति । तस्या- ^ ০




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now